SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ IIIEIR 4. Isla EIA II नाबsle तथापि तव दुर्गन्धो दुःसहः सुतरामयम् / तेन त्वं कामिनां प्रीत्यै वध्यसे पातकीति च // 10 // मुश्च मुश्च यथाशक्ति प्रहारं प्रथम मयि / पश्चाजानासि भक्ष्यानामत्राणां च विवेचनम् // 11 // इत्येवं धीरललितं प्रहसन्तं नलं प्रति / चिक्षेप शिखरं क्रुद्धः क्रौञ्चकर्णो निशाचरः // 12 // प्रलयाम्भोधरध्वानं धनुरास्फालयन् नलः / तं ततक्ष शरैस्तीक्ष्णैर्वाक्यैश्च रजनीचरम् // 13 // ततो वर्षन् शराजालैः शालतालैश्च राक्षसः। तीरतोमरनाराचैर चन्द्रश्च भूपतिः // 14 // अभूत समरसंरम्भस्तयोर्भुवनभैरवः / बभूव निविडं ध्वान्तं द्वयोरप्यस्वदृष्टिभिः // 15 // अपश्यन् भुवि सामन्ता दिवि देवाश्च दूरतःचचाल साऽचला पृथ्वी निश्चलः पवनोऽप्यभूत् // 16 // शरैरन्तहितं विश्वं शृङ्गैरन्तरिता दिशः / कदापि विजयी राजा कदापि रजनीचरः // 17 / / धनुर्वानवियद् व्याप्तं फेत्कारैः कम्पिता दिशः। भूयोऽपि मुदितं वीर यो मीतं तपस्विभिः॥१८॥ अस्मिन् व्यतिकरे घोरे राक्षस छलयोधनः / विप्राय क्षत्रियाणां स्यादाध्यमिति चिन्तयन् // 19 // मुमोच तीक्ष्णशृङ्गाग्रं निशातपुरसम्पुटम् ! गोसहसमयं शस्त्रं दिव्यमायामयं नले // 20 // (युग्मम् ) नैषधस्रा विनिधूतं वायव्याखवलेन तत् / भम्भारवमुखं भेजे भिन्नपति दिशोदिशम् // 21 // विलोलनयनाः श्यामा विशालजघनस्तनीः / ततो नक्तभरस्तत्र स्त्रियः शस्त्रीचकार सः // 22 // ताः परिम्लाननयनाश्छिन्नाथः श्लथकुन्तला। राज्ञःसम्मोहनास्त्रेण निपेतुर्भुवि मन्छिताः॥ 23 // FIFIF II III
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy