________________ बमस्कन्धे नलस्य सर्गः गुण वणनम्। // 2 // ॐIASil AIII AISHI III ASHIK वापीकूपप्रपाराममठप्रासादसाधकैः। जनानां जग्मुरारम्भर्धर्मार्थेरेव वासराः नानामाङ्गल्यनिर्वृत्तनान्दीनि?पनिर्भराः / निरन्तरोत्सवा ग्रामा रेजुर्विपुलसम्पदः // 32 // अतीत्य विषभृल्लोकमतिक्रम्य सुरालयम् / धर्मार्थकामसंपन्ना रेजे राजन्वती मही // 33 // काले कृषीवलापेक्षं यवृषुर्वारि वारिदाः। स्वचक्रपरचक्रोत्थं भयं स्वमेऽपि नाभवत् // 34 // असूत वसुधा क्षेत्रैःसस्यं रत्नानि खानिभिः आकरैः सारभाण्डानि काननैः करिपोतकान् // 35 // आसन् सप्रत्यया देवाः सप्रमावास्तपस्विनः। सविद्याः पाठकाः प्रायः सधना गृहमेधिनः / / 36 // धेनवः क्षीरवर्षिण्यः शाखिनश्च सदाफलाः / अक्षीणसलिला नद्यो जीवत्पुत्राश्च योषितः // 37 / / आरामाद् व्याकुलो नान्यो नाश्वत्थः पिष्पलात्परः। न कश्चिदितरश्वासीत् सरोगः सरसीरुहात् // 38 // आसीद्वन्धस्तडागानां वाद्यानां तलताडनम् / छेदस्तु कनकस्यैव दण्डश्छत्रस्य केवलम् // 39 // कौटिल्य केशपाशेषु काठिन्य कुचमण्डले / चञ्चलत्वं च नेत्रेषु स्त्रीणामेव व्यवस्थितम् // 40 // कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः। कृतघ्नः कृपणः क्रूरः कठोरः कोऽपि नाभवत् // 41 // वासरेभ्यो नमस्तेभ्यः सार्वभौमः स येष्वभूत् / धन्यास्तेऽपि निपीतं यजनैस्तद्वचनामृतम् // 42 // स कथं वर्ण्यते राजा यद्गुणग्रहणोद्यमे / प्रीतिगद्गदकण्ठानां स्खलन्ति विदुषां गिरः // 43 // तस्यैव हि विराजन्ते नलस्य गुणवर्णनाः / स्वर्गभोगोपभोगानां भोक्ता भमिस्थितोऽपि यः // 44 // म // 2 // //