________________ II III III II III VIII II FIII B अद्यापि यत्प्रयाणेषु तुरङ्गखुरखण्डितम् / सुधांशौ दृश्यते लीनं लाञ्छनच्छद्मना रजः // 17 // नूनं नलसमो राजा न भूतो न भविष्यति / कोऽपि तत्तद्गुणो नान्यः श्रूयते कथमन्यथा ? // 18 // श्रीशान्तिरिव दुःस्वमं महाविषमिवेन्द्रजित् / हरत्यहरहः पापं नलः स्मरणमात्रतः // 19 // यत्पुण्यं जाह्नवीस्नानाद् यत्पुण्यं गुरुपूजनात् / यत्पुण्यं प्राणिनां त्राणात्तत्पुण्यं नलकीर्तनात् // 20 // निदाघे चन्दनं हृद्यं हृद्या वर्षासु मालती / पिकध्वनिर्मधौ हृद्यः सदा हृद्यं नलायनम् // 21 // यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकरं शीलं तथैव नलकीर्तनम् // 22 // एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 // भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 // अभीमं भीमसंयुक्तममरालं मरालवत् / न कस्य विस्मयं दत्ते वाच्यमानं नलायनम् // 25 // निर्मलं धीरललितं विशालं विश्वविश्रुतम् / पुण्यश्लोकस्य राजर्षेः कीर्तनं कलिनाशनम् // 26 // मध्ये धर्मस्य शान्तेश्च चतुर्थे च तथारके / वीरसेनसुतो राजा नलो राज्यमपालयत् // 27 // वहन विहितविश्वासं वयः षोडशवार्षिकम् / वपुषा वृषभस्कन्धः स प्रजानां प्रियोऽभवत् // 28 // रूपनिर्जितनासत्ये सत्यवादिनि राजनि / तस्मिन् मनोरथातीतं प्रजाः सौख्यं प्रपेदिरे // 29 // खास्थ्येन च समृद्ध्या च सौराज्येन शिवेन च / आर्यावर्तः परां कोटिं देशो देशेषु लब्धवान् // 30 // AIII II III