SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्धे सर्गः 1 II वर्णनम् // तस्यैवेदं भुवनविदितं चारु चित्रं चरित्रं भैमी भर्तुर्ललितमखिलं निस्तुषं नैषधस्य / आचन्द्रार्क कलिमलहरं श्रूयतां सावधानः सा सान्निध्यं सृजतु जननी सर्वदा सारदा वः॥४॥ अत्रैव भरतक्षेत्रे भरतान्वयभूषणः / अभृत् कालेऽवसर्पिण्यां निषधेषु नलो नृपः // 5 // समग्रगुणसम्पूर्णः सर्वावयवसुन्दरः / निःशेषपुरुषार्थज्ञो निखिलागमपारगः धनुर्धरगुणोत्तंसो राजर्षिकुलदीपकः / पृथिवीतलशृङ्गारो दुर्जनौघदवानलः // 7 // पयोधिर्गुणरत्नानां पर्जन्यः सूक्तिविघुषाम् / पवनः शत्रुवृक्षाणां पतङ्गः शस्त्ररोचिषाम् // 8 // मनोभूरिख सौभाग्ये मघवानिव शासने / मृगेन्द्र इव सोमत्वे मार्तण्ड इव तेजसि सुमेरुरिव शैलानां चिन्तामणिरिवाश्मनाम् / कल्पद्रुरिव वृक्षाणां प्रधानः पृथिवीभुजाम् // 10 // इयत्यपि गते काले ग्रामाकरपुरादिषु / अद्यापि कीर्तनैर्यस्य भूषितं भाति भूतलम् // 11 // सूर्यपाका रसवती नलाख्यं च दुरोदरम् / स चाश्वहृदयो मत्रो यस्याद्यापि हि विश्रुतः // 12 // अद्यापि यत्कृतं द्यूतं दीव्यन्ति दिवि देवताः / व्योमचर्मण्यसङ्कीणे कीर्णताराबराटके // 13 // अद्यापि यस्य शिक्षन्ते तुरङ्गमगतिभ्रमान् / नद्यश्चोत्तालवातूलैर्वात्यावत् श्च वायवः // 14 // यद्दिग्विजययात्रासु सैन्यसम्भारभारितः। अद्यापि वर्त्तते गात्रैः कूर्मः सङ्कोचवामनः // 15 // वहत्यद्यापि यजैत्रयात्राभरविनम्रितः / नागराजो वपुर्दण्डं कुण्डलाकारविभ्रमम् // 16 // II AEI SAI AIIII FFII IIHI AIIIIIIIII II AII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy