SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ दशमे // 25 // नलस्य = स्कन्धे सर्गः१ // 26 // I ASHISE भावना॥ // 184 // // 27 // = // 28 // = कष्ट वैदग्ध्यमप्यत्र मचानां मोहवृत्तये / न तथा पशवो दवा मनुष्या मैथुने यथा सन्ध्यादिवारात्रिघटीसमेते जनायुरम्भःपरिशोषणाय / आदित्यचन्द्रौ वृषभौ बलिष्ठौ कालारघट्टे परिवर्तयेताम् यौवनं जलतरङ्गचञ्चलं जीवितं जलदजालसन्निभम् / सङ्गमाः कपटनाटकोपमा हन्त दुस्तरतरो भवोदधिः निगृह्य केशेषु निपात्य दन्तान् वाषिर्यमाधाय विधाय चान्ध्यम् / कामान् बलादेव जरा हिनस्ति स्वेनैव नो मुञ्चति पूर्वमेव तारुण्यरत्नं पतितं व तद् मे हतोऽस्मि हा दैव! कथं करोमि ? इतीव नम्रः किल मन्दमन्दं पश्यन् प्रयाति स्थविरो वराक: करौ शिरो वापि मुहुर्घनानं मृत्योर्मयात् कम्पितसर्वगात्रम् / निषेधचेष्टाविधुरोऽपि वृद्धं गृह्णाति हा हन्त ततः कृतान्तः अतः परित्यज्य जवेन राज्यं तपोवने यामि विनीतमोहः / न पूर्वजैमें जरठस्वभावे सौधेषु पर्ययुतैः प्रसुप्तम् पूर्वकर्मनिपुणा दिवानिशं मीमजापि तपसेऽनुशास्ति माम् / धान -IATICATIAHINISITY // 29 // = // 30 // = RISHABHI II I // 31 // // 184 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy