________________ // 12 // न - // 14 // // 15 // ISIA IIIIII IICTINE नैषधोऽपि विशेषज्ञः स्तुवन् शिक्षासमर्थताम् / प्रसन्नस्तदुपाध्यायं हेमलक्षरयोजयत् तं च नृत्यस्य विरतौ प्रस्विन्नं ग्रामशूकरम् / चन्दनागरुकर्पूरैर्लिप्तगात्रमकारयत् तथा सुगन्धिलिप्तोऽपि राज्ञः पश्यत एव सः। स्नानप्रणालकुल्याया विश्रं पङ्कमगाहत अहो ! कष्टमहो ! कष्ट कलावानयमीदृशः / इदं च कुत्सितं कर्म किमप्येतस्य दृश्यते इत्युक्त्वा वैरसेनिस्तं पुनः पूतमकारयत् / लुलोठ तत्क्षणं गत्वा स भूयस्तत्र कर्दमे ततस्तं कुत्सितासक्तं निःशूकं ग्रामशूकरम् / निनिन्द निर्भरं राजा कुर्वन् मुखविकूणिकाम् तदानीं तदुपाध्यायः स्मित्वा साक्षेपमब्रवीत् / राजन् ! जनाः स्वभावेन परदोषकदर्शिनः तथाहि त्वपिमं पङ्के हससि ग्रामशूकरम् / किन्तु निन्दसि नात्मानं मग्नं मदनकर्दमे इत्युक्त्वान्तर्दधे शीघ्रं सह प्रेक्षणकेन सः / अश्रूयत च सुव्यक्ता व्योम्नि वागशरीरिणी वीरसेनः पिताहं ते त्वां बोधयितुमागतः / त्यज वत्स ! महामोहं भज निर्वाणपद्धतिम् तदाकर्ण्य नलो राजा सहसैव चमत्कृतः / सुप्तोत्थित इवाकाले निनिन्द स्वं प्रमादिनम् अहो ! मम विमूढस्य विषयान्धस्य दुर्धियः / यदेव कृत्यमात्मीयं तदेव किल विस्मृतम् अनादिभवसंस्कारः कारणं तत्र मन्यते / भूयो भूयोऽनुभूतेषु विषयेष्वेव यद् भ्रमः अहो ! मोहनलं याता निवृत्तियत् प्रवृत्तितः / अनित्यं जीवितं मत्वा यद् जना विषयार्थिनः IRISHI SISTII AISHISHI // 17 // // 18 // // 19 // // 21 // // 23 // // 24 // AISI