SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ DISII II IIIIIA IFI AIIMATEINE ईटक सांशयिक कार्य बायोऽप्यारभते कथम् ? / किं पुनर्जगतीमुख्या महात्मानो महाभुजाः // 43 // ममाप्यनुमतं चैतद् वक्तुं कर्तुं च सर्वथा / तथापि तव वात्सल्याद् मन्त्रोऽयं क्रियते मया // 44 // सूर्यपाकादमिज्ञानात् कुब्जः किल नलः स चेत / तत्र तत प्रेक्षतां दतो नृपतेः शासनादिव // 45 // स वक्ष्यति मृपावादी कृतकामत्रणोद्यतः / ऋतुपर्ण समासीनं राजानमिति यत् किल // 46 // विमुक्तनलशोकाया दमयन्त्याः पितुगिरा / प्रातः स्वयम्बरः सम्यग् भूयोऽपि हि भविष्यति // 47 // इति श्रुत्वा स कुजोऽपि धाविष्यति नलो यदि / निपतन्ति प्रियाा हि व्योम्नः पारापता अपि // 48 // एकेन्द्रियोऽपि यां यान्तीमनुधावति पारदः / तामन्वेष्टुं समीहन्ते पक्षौ कर्तुं हि मानवाः // 49 // ततोऽश्वहृदयज्ञत्वाद् दूरदेशान्तरादिह / यद् यायास्यति वेगेन तद् नूनं नल एव सः // 50 // तदनु तमिति मातुर्मन्त्रमाकर्ण्य सम्यक् गलितहृदयदुःखा तत्क्षणं राजपुत्री / अतिकितवमुदारं चारुवेषं विशेषात् कुरुबकमिति नाम्ना प्रेषयामास दतम् // 51 // साकेताधिपतेनिमन्त्रणमिषादामन्त्रितो नैषधः स्वार्थेनात्र स नैषधेन नृपतिनं समानेष्यते / नामाप्यत्र न चस्वयम्वरविधिमिथ्याभियोगावुभौ प्राप्तस्त्वत्र कथं भविष्यति हहा! मार्गश्चरोनिष्फलः // 52 // भव्यं भवं जगति मानवमङ्गलब्धा मा कश्चिदस्तु विरही यदहं तथापि / एवंविधानि कपटानि करोमि मोहादित्यात्मनैव सुचिरं हृदि सा ललज्ज // 53 // ISII - IBSITE ISI-15II - ISSIFISII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy