________________ सर्गः 7 FIFIFII II // 15 // SEEIN 4 TELila II III IIIA" विश्वामित्रवशिष्ठौ च वकाडी समजायताम् / कोऽयं नलस्य कुन्जत्वे मतिमोहो महात्मनाम् // 30 // कुब्जरूपस्य तारलोचनया चैतत् कथं ज्ञानमभूत् क्वचित् / राज्यभ्रष्टः पतिर्यद् मे म्लेच्छदास्यं करिष्यति // 31 // नलस्य पूर्व दुर्वाससः शापात् निःस्त्रीकोऽभूद् न पासवः / नासन् कति तथा दुःस्थाः पार्थिवाः सुरथादयः // 32 // संदेशान् कस्येयं किल कल्लोलसहसंवासवर्द्धिता / श्रान्तापि तनया वार्धेर्दधाति निलये पदम् ज्ञात्वा अद्यापि स तु मे भर्ता राज्ञो मित्रतया स्थितः / दाता भोक्ता शुचिः श्रीमान् धर्मात्मा वत्सलोबली // 34 // विलपन्ती तेन कारणगों न विविधव्यङ्गयभनिभिः / प्रकाशीकृत एवात्मा न परं लोकवर्त्मना // 35 / / ला दमयन्ती। मम जन्मनि तद् वाक्यं सा च स्तम्मेऽक्षरावली / ते ते च शकुनाः स्वमास्तास्ताश्च ज्ञानिनां गिरः // 36 // प्रतीतिमिव कुवन्त्यों नित्यं पार्श्वस्थिता इव / कथयन्त्येव मे भर्तुर्भरतार्द्धस्य संपदम् // 37 // युग्मम् / / पत्रमुख्यफलोपेतमुत्तुङ्गं कलकोकिलम् / अद्य स्वमे समारूढा सहकारमहं किल // 38 // वन संप्रति विनीतायां जानन्त्यपि निजप्रियम् / किं करोमि ?क्क गच्छामि ? कस्य वा कथयाम्यहम् / / 39 // इति तां रुदतीं पुत्रीं बाष्पाविलविलोचनाम् / आश्वासयितुमारेभे जननी धननीतिवत् // 40 // वत्से ! बिभृहि गाम्भीर्य दैन्यं त्यज धृति भज / त्वामित्थं वीक्ष्य वक्षो मे दलतीच हि भामिनि! // 41 // भुत्वापि कुन्जवृत्तान्तं यत्त्वं तातेन वारिता / तदत्र कारणं वत्से ! विदत्यपि न वेत्सि किम् ? // 42 // // 157|| III III + IIII