________________ FI AIIATICA II AIII IIAle परिरभ्य तया गादं सा समाश्वासिता सती / जगाद मृदुमिर्वाक्थैर्दुःखदग्धेन चेतसा // 17 // कस्मादहमिह प्राप्ता किं मे पिटगृहेण वा ? / कार्य किमिन्द्रसेनेन किं पुत्र्या किं सुखेन वा! // 18 // वरं न रहितारण्ये वरं हिंसैन भक्षिता / वरं न विहितो मृत्युस्तपसानशनेन वा राज्यभ्रष्टस्य मूढस्य छलितस्य वियोगिनः / कुलीनस्य महाबाहोर्बलिनो बहुमानिनः // 20 // द्रदेशान्तरस्थस्य गुप्तरूपस्य कारणात् / ज्ञात्वापि निजया बुद्ध्या भर्तृश्चिन्तां करोमि न // 21 // युग्मम् / अहमद्यापि जीवामि जल्पामि निरपत्रपा / धिर धिम् मामसती पापां निःसत्त्वां भर्तृवैरिणीम् // 22 // अस्ति नूनं विनीतायां कुब्जरूपेण मे प्रियः / ददानो मयि संदेशान् लज्जाविनयनिर्भरान् // 23 // यदि मे कश्चिदत्र स्यात् पिता माता परोऽपि वा / तत् किमित्थमिदं कार्य मदीयं खिलतां ब्रजेत् // 24 // आकाशात् पतिता साहं धरिच्या स्वीकृताऽथवा / विलपामि वने शून्ये को मे दुःखेन गृह्यताम् // 25 // कुब्जः परगृहे दास्यं करोति स कथं नलः / इत्यमी पूर्वपक्षा मे बन्धूनां कुधियामिव // 26 // अस्मिन् महति संसारे नानाश्चर्यसमाकुले / प्राणिनामत्यसंभाव्यमपि संभाव्यते न किम् ? // 27 // ययातिर्जरठो जज्ञे नहुषः सर्पतां ययौ / कुष्ठी सनत्कुमारोऽभूत् स्त्रीर्वभूव नरायणः // 28 // गर्दभास्योऽभवद् ब्रह्मा षण्वश्चासीद् महेश्वरः / इन्द्रः सहस्रनेत्रोऽभूदेकाक्षोऽजनि भार्गवः // 29 //