________________ स्कन्वे सर्गः७ कुण्डिनपुर दूतयोः प्रत्यागमनं नलवृत्तान्तकथनश्च // // 156 // ATHIATRII IIFICAT'S न च मुक्त्वा नरेन्द्र तममुष्मिन् पृथिवीतले / कश्चिद् रसवतीं वेत्ति सूर्यपाका नरः परः // 3 // दारियघातकं दानं बलं गजविजित्वरम् / मयि चात्यन्तिकी प्रीतिस्तस्येति किमसंस्तुतम् // 4 // पश्य राजा नलः श्रीमान् पुण्यश्लोकः स धीनिधिः / कथं परगृहे सेव्यं कुर्वाणो घटते क्वचित् // 5 // तत् तादृग् दृग्विषं शोच्यं प्रायः स्वपरविप्रियम् / निनिमित्तं समुत्पन्नं कुब्जत्वं तस्य वा कुतः // 6 // तथा च त्वां परित्यज्य निर्जने यो विनिर्ययौ / स त्वां संभावयन् भूयः कथं गुणिनि गण्यते ? // 7 // तत् सर्वथा च स नलः कुब्जकोऽपि स निश्चितम् / नलेनैव च सा विद्या तस्य दत्ता भविष्यति // 8 // भवन्ति हि नरेन्द्राणां स्वयमक्लेशकारिणाम् / केचिद् विश्वासपात्राणि येषु सर्व निधीयते दानिनो बलवन्तश्च किं न स्युनुपसेवकाः / स्वामिभक्ततया प्रीतिस्त्वयि तस्य च नान्यथा // 10 // तदित्थं कथमस्माकं योग्यः संभावनाय सः / स्वार्थमेव पुरस्कृत्य महत्त्वं न विमुच्यते // 11 // तद् मुश्च विभ्रम वत्से ! माभूद् लोकस्य हास्यता / यदि जीवति रक्तो वा तदायातु नलो नवा // 12 // अत्र तिष्ठ सुखं पुत्रि ! सर्व राज्यमिदं तव / आनेष्यते नलः सम्यग् यदि स ज्ञास्यते कचित् // 13 / / इति श्रुत्वा पितुर्वाचं व्याकुलापि नलप्रिया / तथेति शिरसा नत्वा जगाम निजमन्दिरम् // 14 // न जजल्प न सुष्वाप न ममज ववल्ग न / न जहास न चिक्रीड न बभ्राम भ्रमेण सा // 15 // ततः प्रियङ्गमञ्जर्या मातुः संप्राप्य सन्निधिम् / रुरोद गद्गदं तन्वी बाप्पक्लिन्नपयोधरा // 16 // IISIII-IIIEII-III-III FIlie अन तिष्ठ सुखं पुत्रि ! सर्व राज्यालाकस्य हास्यता / यदि जीवात्य महत्वं न विमुच्यते / ANEI .III A // 156 //