SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सप्तमे स्कन्धे सर्गः१ // 54 // एतत् किमप्यनवमं नवमङ्गलाई यद् निर्ममे कितवचक्रशिरोऽवतंसः। तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम गुहमस्तकसङ्ख्य एषः इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे सप्तमः सर्गः // 7 // __समाप्तोऽयं षष्ठः स्कन्धः / नलप्राप्त्यर्थ मीमभूपतिना आराधित: स्वयम्बरविधिः॥ // 158 // सप्तमे स्कन्धे प्रथमः सर्गः / BIBEII IIIIIIIIIIIIIIII ततः प्रहित्य तं दतं वैदर्भी कूटगर्भितम् / आत्मानं मनसा मेने मनाग दुर्ललितामिव सोऽपि संप्राप्य साकेतं कितवः कृत्यविद्वरः / नत्वा धर्मासनासीनं ऋतुपर्ण व्यजिज्ञपत् स्वामिन् ! भीमनृपः पुच्या दमयन्त्याः स्वयम्वरे / आमन्त्रयति हृष्टस्त्वां शीघ्रमागम्यतामिति किन्तु गन्तुमितो राजन् ! अद्यैव प्रगुणो भव / प्रातरेव शचीपूजा यतस्तत्र भविष्यति प्रहितस्य ममाभूवन बहवो देव ! वासराः। वर्त्मनि ज्वरवैकल्याद् विलम्बोऽयमभूत् पुनः अद्यापि हि समागत्य राजकार्य मया कृतम् / कालक्षेपापराधं मे वैधुर्यात् क्षन्तुमर्हसि मा स्म भूद् विस्मयोऽयं यद् मैमी भूयः पतिम्बरा / या परित्यज्य दिक्पालान् नलं वृतवती किल ISI-IIIIII-IIIM Isle // 3 // 4 // // // 7 // // 158 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy