SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ // 20 // H ISile // 21 // अत्र चित्रफलके किमिदं वां साधु पृच्छसि शृणु श्रुतियोग्यम् यद् वपुः कमठपृष्टिकठोरं यस्य वजकठिनं हृदयं च / तस्य निर्मलममुत्र चरित्रं भूभुजः कमलकोमलवाचः इत्यनेकगुणगौरवगौरः कस्य नाम स कुले किल राजा / वीरसेनतनयः सुखवैरी नैषधो ननु दुरोदरवीरः तद् विचिन्त्य वचनं चमत्कृतः प्रेयसी चरितलब्धिलालसः। आतिथेयसमयाय मायया तौ निनाय निलये नलः स्वयम् वाहगरूपे निखिलजनतादृग्विषे कुब्जकत्वे त्यागं भोगं विनयपरतां वाग्मितां वैभवं च / साश्चर्याभ्यां निरुपमतमं तस्य संभाविताभ्यां निन्दापात्रं सपदि विदधे रत्नरी कृतान्तः इतिश्री माणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे चतुर्थः सर्गः // 4 // // 22 // 14-155IAFlla III-IIIIIISIS // 23 // // 24 // [AISIII41
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy