SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ स्कन्धे सः४ नलशोधनम्॥ // 15 // II-III AISIla III AIIIIIlal इति व्यतिकरं रम्यं पश्यन् विरहविह्वलः / कार्यकुब्जाकृतिर्दध्यौ निषधानामधीश्वरः // 13 // प्रहरन्ति हन्त हृदयं विदर्भजाविरहाकुलं भृशमिमा ममाधुना / बत कीरकेकिकलविङ्ककोकिलाकिकिदीधिकोककुलसङ्कला भुवः कुवलयवनवाताः कूजितं कोकिलानां किशलयशयनीयं कौतुकस्थानकानि / इति हि मम समस्तं संप्रति व्यर्थमासीद् विमलमपि कवित्वं सन्निधौ दुर्जनस्य // 15 // ताहरु प्रेम्णि खयमपि तथा तत्र सुप्तोज्झिताया दूरे देव्याः पुनरधिगमः संशयो जीवितेऽपि / तद्वार्तापि क्वचन न पुनर्नाममात्रापि जाता धिग जीवामि स्फुटति बत मे वज्रतुल्यं न वक्षः // 16 // वपुर्बलति विह्वलं विरहयातना याप्यते न मृत्युरधिगम्यते मरणवासना मूर्छति / न वेधि गहनामिमां परिणति निजस्यात्मनोन कोऽपि हि मया समः क्षितितलेऽस्ति दुःखी नलः / / 17 // हा प्रिये ! परिहतासि सर्वथा भीमजे! कथमसि व्यवस्थिता / इन्द्रसेनजननि ! क वर्तसे देहि देहि दमयन्ति दर्शनम् // 18 // इति प्रकामं विलपन् स राजा वैदेशिकौ तौ कलयाश्चकार / अभूद् मिथः कार्यवशंवदानां तेषां त्रयाणामनुयोगयोगः // 19 // को युवां कुत इहागमनं वां ? कुण्डिनेन्द्रनिलयौ कथको स्तः / DIFIA ISFI III 4 IIIIIIIII // 15 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy