________________ 14-15IATSLATIA III III IRA षष्ठे स्कन्धे चतुर्थः सर्गः। इति ताभ्यां कृतोच्छ्वासा वैदर्भी धैर्यनिर्भरम् / सन्मानदानपूर्वेण विधिना विससर्ज तौ नलस्यान्वेषणं कर्तुं पथि प्रस्थितयोस्तयोः / साहाय्यमिव पृष्टस्थो चमार मलयानिल: केऽप्यद्यिनिवर्तन्त केऽपि तस्थुः क्वचित् सुखम् / कुण्ठप्रज्ञाः परेऽभूवन् चारा ज्ञातुं नलस्थितिम् // 3 // तौ तु ग्रामेषु पल्लीषु पत्तनेषु पुरीषु च / प्रपावापीषु कूपेषु मठेषु सुरसबसु // 4 // वनेषु सत्रशालासु प्रतोलीषु सभासु च / राजमार्गेषु गोष्ठेषु गर्चागिरिगुहासु च ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् कारून् जनङ्गमान् / वानप्रस्थाश्च मिझूश्च विविधानितरानपि // 6 // वेषभाषापरावरिङ्गितग्रहणादिभिः / अनुप्रविश्य विश्रम्भं जनयन्तौ यथा तथा सायं प्रातर्दिवानक्तं वृष्टिशीतातपेष्वपि / विचिन्वन्तौ नलं दैवादयोध्यां प्रापतुः पुरीम् // 8 // पञ्चमिः कुलकम् / तदा च स महीपालः कुब्जरूपधरो नलः / राजमान्यतया तत्र महत्या संपदाभवत् वैदर्भीविरहव्याधिविद्धगात्रस्य तस्य च / न यात्यहि गते रात्रिन च रात्रौ पुनर्दिनम् // 10 // न स्वल्पपरिवारेण तस्मिन्नति पुराद् बहिः / कत्तुं प्राभातिकं कृत्यं सरोवरमुपाययौ गवां भम्भारवैर्गोष्ठं तरुखण्डं खगारवैः / भृङ्गशब्दैः सरः साब्जं मुखरं सर्वमप्यभूत // 12 // IASI STI AIAISHI 155151510