SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पष्ट स्कन्धे सर्गः३ नलशोधने तिलक मञ्जर्या उदाहरणम्। // 15 // sal ko Sil TSHI MISINI गर्भनामाङ्कितं सर्व द्रव्यं तस्याथ पार्थिवः / ददौ मत्स्योदरायैव न्यायमूला हि भूभुजः मत्स्योदरोऽपि तं राज्ञा वध्यमानममोचयत् / असाधुष्वपि साधुत्वं दर्शयन्ति हि साधवः // 71 // इत्थं ब्रजति काले च प्राप्तः पोतपतिः परः / तत्सन्मुखगतो राजा वार्बुिद्वीपे स्थितोऽभवत् // 72 // मत्स्योदरप्रिया तत्र नृपं तिलकमञ्जरी / व्यजिज्ञपद् यथा तेन देव ! बन्दीकृतास्म्यहम् // 73 // हत्वा मम प्रियं पापी सोऽयं मां हन्तुमुद्यतः / त्यक्ष्याम्यहं ततः प्राणान् तथाप्येष निगृह्यताम् // 74 // ततो राजावदत् प्राणान् रक्ष रक्ष मनस्विनि ! / कदापि हि भवेद् दैवाद् मुग्धे जीवन् तव प्रियः // 75 // अश्रद्धेयं तु कान्तस्य विचिन्त्य हृदि जीवितम् / रुरोद मुक्तकण्ठं सा सर्वैराश्वासितापि हि // 76 // ___मत्स्योदरो नृपतिना कृतपूर्ववार्तस्तां प्रत्ययप्रमुदितां स्वगृहं निनाय / तं चाततायिनमपि क्षितिपालदण्डादात्मीयबन्धुमिव पोतपतिं ररक्ष // 77 // वैरोठ्या दत्तरत्नक्षितभुजगविषां जीवयामास राज्ञः पुत्रीं दृष्टां कदापि स्वयमवनिभुजा सापि तस्मै प्रदत्ता / एवं स स्फीतभाग्यः प्रकटितचरितः शोकसिन्धौ निमनं पित्रोरानन्दकन्दव्यतिकरतरलं नन्दयामास चेतः // 78 // यथा तिलकमञ्जरी निजपतिं तमित्थं पुरा पयोनिधिनिमग्नमप्यधिजगाम भूयोऽपि हि / तथा तव विदर्भजे निषधभूभुजः सङ्गमो विदेशमधितस्थुषः कथमपेक्ष्यते दुर्लभः // 79 // इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे तृतीयः सर्गः // 3 // FIFIESII-IIIIIIIIIIIIIIE SHIFISHIK // 15 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy