SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ // 55 // // 56 // ITIATIGATI-II WISHITA तं मत्स्योदर इत्याख्यां दत्वा राजा कुतूहलात् / ललिताकारमालोक्य चकार स्थगिताधरम् ज्ञात्वापि सहवासं स्वमात्मानं निजुगूह सः / यत् किश्चिदाख्याय जनं पृच्छन्तं विप्रतारयन् अथ प्रथमपोतेशः प्राप्तस्तद्धनसंयुतः / राज्ञा समानितस्तत्र तिष्ठन् तं वीक्ष्य नीतवान् मत्स्योदरोऽपि कालज्ञो नारेमे सहसैव तम् / सोऽपि भीतोऽस्य जग्राह पारंपर्य जनाननात् ततस्तत्प्रेरिता मत्ता मातङ्गा गानतत्पराः / नृपवेश्मनि तं शीघ्रमालिङ्ग्य रुरुदुर्यथा अहो सहोदरोऽस्माकमयं रुष्ट्वा गतोऽभवत् / दिष्ट्या चिराच दृष्टोऽद्य तेनोक्तं वा रुणद्धि नः तथूत्वा स क्रुधा पृष्टः किमेतदिति भूभुजा / मत्स्योदरोऽवदद् देव ! सर्व सत्यमिदं ध्रुवम् अहमेषां कनिष्ठोऽस्मि ज्येष्ठाः सर्वेऽपि खल्वमी / केवलं पञ्च रत्नानि ममोरौ निदधे पिता . एषां कक्षाशिरःस्कन्धकुकुन्दरकरादिषु / सर्वत्र निदधे तानि तेन नष्ट्वा गतोऽभवत् इत्युक्त्वा दर्शयामास रत्नान्यूरुं विदार्य सः / प्रत्युत्पन्नमतेरन्यः कथं राज्येषु नन्दति इमान् विदार्य दृश्यन्तां रत्नानीति नृपाज्ञया / प्रारब्धास्तेऽप्यभाषन्त भ्रातार्य सर्वथा न नः / पोतेशप्रेरितैरेतद् मिथ्यासाभिः प्रजल्पितम् / रक्ष रक्ष महाराज ! न मृषा बमहे पुनः कुपितेन ततो राज्ञा सांयात्रिकपतौ धृते / सर्व स्ववृत्तमाचख्यौ राजे मत्स्योदरो रहः ज्ञात्वा राज्ञापि पृष्टः सन् सार्थवाहोऽथ मर्मवित् / द्रव्याभिज्ञानसंबन्धे प्रत्यपद्यत नोत्तरम् 1 // 58 // // 59 // // 60 // // 61 // // 62 // // 63 // // 65 // FILA ISI THI 4 THISISTIA ISSISTANG // 67 // // 68 // // 69 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy