SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // युग्मम् / / PISIIIII-IIIEIR ISI || ददर्श तस्य कूपस्य मध्ये पश्यन् वणिग्वरः / पातालगामिनी तिर्यगव्यक्तां सोपानपद्धतिम् तया प्रविश्य पातालं प्रपेदे विस्मयाकुलः। भुवं गिरिसरिद्वृक्षक्षेत्रचैत्यादिभूषिताम् तत्र भ्रमन् महारम्यमारामाभ्यन्तरस्थितम् / प्रौढं प्रासादमासाद्य वैरोट्यामूर्तिमैक्षत स्वनिस्ताराभिलाषेण तदाराधनतत्परः / आससाद निशि स्वमे स तदादेशमीदृशम् जलाग्निविषरक्षोरुगरक्षादक्षाणि तत्क्षणम् / गृहीत्वा पञ्चरत्नानि प्रातर्मचरणाग्रतः व्रणसंरोहिणीं चैव नीत्वा मत्तोरणोद्गताम् / पुरो गर्भपुरं प्राप्य सुखं वत्स ! प्रपत्स्यसे इत्यादिष्टः स निर्निद्रः प्रातः सर्वमवाप्य तत् / छित्त्वोरं व्रणरोहिण्या ययौ रूढवणः क्षणात् प्राप गर्भपुरं तच्च नृपक्षिपशुवर्जितम् / विचित्रधनधान्याढ्यमभ्रंलिहगृहव्रजम् अदर्शि भ्रमतानेन दोलापर्यङ्कशायिनी / सौधसप्तमभूमीस्था कन्या कापि मनोरमा स तया विहितातिथ्यः पृच्छंस्तत्वमभाषत / आसीद् वेलातटं नाम्ना त्रिदशस्पर्द्धिपत्तनम् तत्र राजा सुकेत्वाख्यः शक्तिमानपि दैवतः / रुद्धो रिपुचमूनऊः किंकर्तव्यजडोऽभवत् तं कश्चित् प्राग्भवप्रेम्णा ज्ञात्वा देवस्तथागतम् / वार्धिमध्ये सुगुप्ताख्यं पुरं कृत्वा विमुक्तवान् कूपसोपानमार्गेण पातालतलगामिना / चक्रे गर्भपुरं चेदं स राज्ञो हितकाम्यया सुगुप्ते च चिरं राज्ञो निःशकं तस्य तस्थुषः / प्राप्तः कुतोऽपि दुर्दैवाद् मांसभक्षी निशाचरः IIIIIIIIIIFISSIFISSIFIE // 34 // // 38 // // 39 // // 40 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy