SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ षष्ठे स्कन्धे तृतीयः सर्गः। SIBSIRISIIII-IIII-IISIS // 5 // ततस्तस्या निराशायाः प्रोत्साहनविधित्सया / सहस्रगुणमारम्भं वहन्तौ तावमापताम् क्लेशं नौ तस्य राजर्वीक्षणे किमपेक्षसे ? / ययोमुख्यमिदं कार्य गौणस्वगृहकृत्ययोः राजादेशादिमं देहं क्षिपायो वारिधावपि / केयं चरणचारैकमात्रसाध्या वसुन्धरा यत् तवार्थे नृपादेशात् पुण्यश्लोको विलोक्यते / तदिदं नौ त्रिधा श्लाघ्यं भाग्येन पदमागतम् शृणु देवि ! स ते भर्ता नापाच्यां किल मन्यते / यधुदीच्या प्रतीच्यां वा प्राच्यां वापि यदस्थितः ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा वर्णमाश्रितः / त्यत्वा वा रूपमात्मीयं प्राप्तो रूपान्तरं नवम् विवशश्चेष्टते ग्रामग गिरिगुहासु वा / हस्त्यश्वरथसंयुक्ते स्वामित्वे वर्त्ततेऽथवा यत्र तत्र वसन्नेव तिष्ठन्नेव यथा तथा / येन केनाप्युपायेन तैस्तैर्वा वर्पवासरैः तथापि तमसंभाव्य न निवर्तावहे ध्रुवम् / स्वदेहमिदमावाभ्यामस्मिन्नर्थे निवेदितम् तं च जीवन्तमेव त्वं विद्धि पार्थिवपुङ्गवम् / यस्य लक्षणवद्गात्रं यश्च सत्याः पतिस्तव पश्य किं न समारब्धत्रिपुरारिपराभवम् / रतिभ्योऽपि हि प्राप भस्मीभृतमपि प्रियम् अत्रार्थे च कथामन्यां कथ्यमानां नु चिन्तय / यथासातं तु सन्तानस्तव सन्धीयते पुनः . // 10 // // 12 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy