SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ नलशोधने स्कन्धे सर्गः२ आश्वा सनम् // // 147 // alwIII-IIIIIIIHIE त्वदवाप्तौ कथं जाता था वाचः सतामपि / विसंवदति वा सर्व भागधेयविपर्यये // 27 // यदि जीवन् भवेद् राजा तद्वार्ता श्रूयते न किम् / न हि व्यवहितस्यापि प्रभा भानोः पिधीयते प्रवहणमपि वाद्धौं याति वातानुवृत्या भ्रमणमपि खगस्य व्योम्नि वृक्षानुयायि / तदधिकतररूपं प्राणनाथस्य जातं गगनमिदमदेशं निनिमित्तोदयं च // 29 // इह कथमपि तस्य ज्ञायते दिक दशा वा कथयतु कतमस्तं नास्ति जीवन् स नूनम् / लिपिरियमपि मिथ्या चारणोक्तं मृषा तत् जनयति हि फलाशां कीदृशीं छिन्नवृक्षः // 30 // सुखमास्स्व मुदेव सर्वथा त्यज शाण्डिल्य ! चिरप्रवासिताम् / ननु मव्यसनस्य कारणे किमिदं वां कदनं निरर्थकम् अप्येकैकं व्रजति हि दिन वर्षकल्पं विदेशे कार्योद्घातस्तदपि गहनो गूढगर्भानुकारः। सर्वस्यापि स्वगृहविषयाः कोटिशः सन्ति चिन्त्या राजादेशः कतिथ समयं राजयक्ष्मेव याप्यः // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे द्वितीयः सर्गः // 2 // FISHIRISHIFISSIFII-ISSIFISIO // 147 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy