________________ // 13 // // 14 // II 4.15IASIA ISHI AISHI ISISile कथं नु खलु मृदानामेकमार्गानुगामिनाम् / नृणां बहिर्मुखानां च सुपरिच्छेद्यमन्तरम् ततो निःसंशयं ज्ञानं तमेकं पुरुषं प्रति / अहं विद्येव दास्यामि युवयोरप्रमत्तयोः स हि मायामयः कुर्वन् नानारूपाणि सर्ववित् / विचरन् सर्वभावेषु प्रमत्तानां न गोचरः यत् सत्यं युष्मदीयं मे वैदग्ध्यं प्रतिनिश्चयः / दक्षावनुप्रवेशज्ञौ युवामन्तर्मुखौ यतः तदत्र तस्य राजर्वीरसेनाङ्गजन्मनः / वीरस्य निषधाभ स्तत्त्वं सम्यक् निशम्यताम् स नानाति विना स्नानं दिनकृत्यं न लुम्पति / न कथञ्चिद् दिवा शेते न जल्पति विना स्मितम् कीर्त्या वहति नोत्कर्ष श्रिया न भजते मदम् / शुचा वहति न म्लानि रुषा त्यजति नाश्रितम् तुष्यन्ति क्रियया सन्तः स्विद्यन्ति सुदृशो दृशः।त्रुट्यन्त्यान्दोलनैः खड्गाः क्षुभ्यन्ति क्ष्वेडया गजाः इति तद्गुणलक्षानां सङ्ख्या कत्तुं न शक्यते / अद्वितीयास्तु सन्त्येके तस्य लोकोत्तरा गुणाः सर्वाश्वहृदयज्ञस्य वीथीषु कृतकर्मणः / न तस्य सदृशः सादी सारथिर्वा महीतले अन्तरेण तमत्रैकं लब्धवह्निवरोजिताम् / सूर्यपाकां न जानाति नरो रसवतीं परः आलेख्यलिखितस्यापि मद्रूपस्य च दर्शनात् / वपुत्रपुषवत् तस्य स्फुरमुत्कण्टकं भवेत् नखमांसमयं प्रेम यस्यासीद् मयि तादृशम् / स इदृग् विरहे घोरे जीवन संभाव्यते कथम् हा नाथ ! जीवलोकं त्वं शून्यं कृत्वा क्व मे गतः / अहमद्यापि जीवामि हताशा जीवितप्रिया // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // BIHIISSII FISSITE ISSIFISHI-IIIEIS