SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ षष्ठे स्कन्धे द्वितीयः सर्गः। स्कन्धे सर्गः२ नलशोषने आश्वासनम् / / ISHI HISTI // 146 // ABHI DIESI ISSIVISIII-IIIEI अथाक्षिपटलोद्दिष्टा राजादेशेन कोशतः / लेमिरे भृरि पाथेयं चाराश्चिरनिवृत्तये गोसहस्रं प्रदास्यामि नलवृत्तान्तवादिने / इति प्रियङ्गमञ्जर्या देव्या चासीत् प्रतिश्रुतम् नलसङ्केतसंबद्धाः सरसाः क्षोभकारिणीः / इति गाथाः स्वयं तिस्रो वैदर्भी च शशास तान् "पटं छित्त्वा प्रनष्टोऽसि वने सुप्तां विहाय माम् / हृदयाद् यदि मे यासि तद् वेनि तव पौरुषम् तव पुत्रे कलत्रे च मित्रे च ममता गता / स्थितो योगीव नीरागस्त्वं देव ! द्यूतदीक्षया अदृशीकरणं पूर्व देवकार्ये त्वया कृतम् / इदानीं ते तदस्त्येकं कार्य किश्चित् पुनर्नहि " इत्थं गाथात्रयार्थेन प्रवन्धान विविधांश्च ते / कृत्वा सर्वेषु लोकेषु जगुर्जङ्गमडिण्डिमाः ततः प्रववृते पृथ्व्यां शतधा तद् नलायनम् / उत्कण्ठाकारि सर्वेषामसङ्केतजुषामपि अथास्मिन् चारसञ्चारे व्रजन्तौ राजशासनात् / देवी सुदेवशाण्डिल्यौ विशेषज्ञाभ्यभाषत तावत् सुदेवशाण्डिल्यौ वृत्तेयं प्रणधिक्रिया / तथापि मम कार्येऽस्मिन् मनो नायाति निश्चयम् तथाहि विपुले विश्वे पुरुषाणां च कोटिषु / अत्रामुक इति ज्ञातुं स्थानभ्रष्टः क शक्यते ? संवदन्ति च कुत्रापि नामवर्णगुणा अपि / नामाकरेष्वपि प्रायः साम्यं मुक्ताफलेषु यत् = = = = = Mirmir ur 90024 = = = = = = // DISHIRISHI AISHI R // 146||
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy