SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ मीम स्कन्ध सर्गः१ भूपतिना श्रुतो // 14 // नल वैदयों ला वियोगः॥ SAII III ISIIM IIIIIIIIIIs Itle षष्ठः स्कन्धः षष्ठे सूचानाम्नि स्कन्धे प्रथमः सर्गः।। अथैवं नलवैदर्योः कलिच्छलविभिन्नयोः / चिरादाकर्ण्य वृत्तान्तममूर्छन् मीमभृपतिः हा महाराज! हा वत्से ! किमेतद्वामुपस्थितम् ? | धिग् धिग्दै वमकार्यज्ञमित्यातःप्रललाप सः // 2 // तदुदन्तोपलम्भाय स मां सगिरिसागराम् / चरैर्विचेतुमारेमे भास्करः किरणैरिव तयोश्च चिन्तया नित्यं निशि निद्रानिवारितः / स बभौ प्रतिपन्नस्य यामिकत्वं भजनिव हदि प्रियजुमञ्जर्यास्तनया दुःखनिर्भरे / सुप्तिर्निरवकाशेव न प्राप प्रसरं कचित् अनुत्सवमताम्बूलमशृङ्गारमसङ्कथम् / दुःखव्रतपरं सर्व तद्राजकुलमप्यभूत् वैदर्भीगर्भसंभृते मिथुने केशिनीसखे / दमयन्तीगतस्नेहस्तदासीत् केवलं स्थितः नष्टजन्मैव तद् वृत्तं दमयन्त्या नलस्य च / न कोऽपि प्रकटं चक्रे नवांशकुशलोऽपि हि // 8 // इत्थं व्यतिकरे तस्मिन् गहने चरचक्षुषाम् / नाभवद् नलवैदयोः कस्यचित् प्राणनिश्चयः वन्ध्याद्रिद्रोणकोणेषु निषघस्कन्धभूमिषु / घोषपक्कणभीमासु सर्वत्र प्रासरन् यशाः // 10 // BiII ALBEII III IIISTEII RIFII SIES // 143 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy