SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ HIBITIVIIIIII-II || अथवा मन्दभाग्याहं वक्ष्यामि कियती ह्रियम् / शासनं प्राणनाथस्य कर्त्तव्यं सर्वथा मया // 49 // इदं मातृष्वसुस्तावद् मदीयायाः पुरं पुरः / न चात्राप्यमुकी साहमित्याचक्षितुमुत्सहे अत्र विश्रम्य कस्यापि सामान्यस्य गृहे कचित् / सार्थ प्राप्य दिनैः कैश्चिद् यास्यामि पितृमन्दिरम् // 51 // इत्थं विचिन्तयन्ती सा पुरद्वारललाटिकाम् / प्राप वापी नवा पीनस्तनस्त्रीजनमण्डिताम् // 52 // शुशुभे सा तदा वापी गवाक्षस्थितया तया / पूर्वाचलविजृम्भिण्या ज्योत्स्नयेव विभावरी मार्गश्रमश्लथाङ्गी सा यावद् विश्राम्यति क्षणम् / तावत् तच्चरणाङ्गुष्ठं गोधा जग्राह वेगतः // 54 // व्याप्यमाना सत्सीत्कारं किञ्चित् हा हेति सा जगौ / अधावन् जलहारिण्यः श्रुत्वा च करुणध्वनिम् // 55 // तस्याः मातृष्वसुस्तासु जलक्रीडाथेमागताः / दास्यस्तद्रूपविस्मेरा गोधां व्यद्रावयन् द्रुतम् प्रक्षाल्य चरणौ तस्याः प्रमृज्य वसनैनिजैः / चुचुम्बुस्ता रसावेशाद् निदधुश्चापि मृर्द्धसु एकाभिस्तासु देव्यै च चन्द्रवत्यै निवेदितम् / यथा स्त्रीरत्नमप्येकं यद् न दृष्टं न च श्रुतम् // 58 // विनयाधिकमभ्यर्थ्य शीघ्रमानीयतामिह / अस्तु नेत्रोत्सवोऽस्माकमिति देवी समादिशत् // 59 // प्रसीद कुरु नो वाक्यमागच्छ नृपमन्दिरम् / ननु चन्द्रमती देवी प्रीत्या त्वां द्रष्टुमिच्छति इत्थमर्थयमाणाभिस्ताभिश्च परिवारिता / स्नात्वा शुद्धोदकैर्देवी ययौ मातृष्वसुर्गृहम् // 61 // अजानत्यपि तां देवीं भागिनेयीं नृपप्रिया / बभूव सहसा हर्षादभ्युत्थातुं समुत्सुका // 62 / / IN ISI ISIF III II IIEIII
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy