SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कुण्डिन पञ्चमे स्कन्धे सर्गः 21 प्रति // 36 // // 37 // // 38 // // 39 // // 40 // गच्छन्ती दमयन्ती। // 14 // IIMSHINAGARIA | || VIII तृणकाष्टजलादीनां न प्रवेशः कुतोऽप्यभूत् / गोमहिष्यश्वमुख्याश्च निर्गमं नैव लेमिरे कस्यचिद् वर्द्धते सत्वं बन्दिमोक्षं करोति यः / इति राजाज्ञया विष्वक ततो दध्वान दुन्दुभिः श्वश्रूमुख्येषु सर्वेषु सुभद्राथ हसत्स्वपि / तमर्थमुररीकृत्य चचाल सहिता जनैः यदि मे विमलं शीलं यदि मे शुचि शासनम् / कर्मजालमिवाभिद्यं पुरद्वारं विभिद्यताम् इत्युक्त्वा विदधे त्रीणि द्वाराणि विवृतानि सा / चतुर्थार्थे पुनर्वाक्यमिति स्माह महासती यदि बौद्धेषु कोऽप्यस्ति सती वा साविकोऽपि वा / स सवनिकषेऽमुष्मिन् करोतु स्वपरीक्षणम् अथ राजादिभिः सर्वैः श्वश्रूमुख्यैश्च बन्धुभिः / सा स्तूयत यथायोग्यं पत्या च स्वीकृता मुदा अथ सत्याः सुभद्रायास्तदिदं मूर्तिमद् यशः / यदेतदुत्तरद्वारं चंपायाः पिहितं सदा अस्ति कुण्डिनलोकानामिहापि हि गतागतम् / विशेपात् पञ्चभिः क्रोशेरितः श्रीवर्द्धने पुरे भीमभूपालभार्यायाः कनिष्टा भगिनी यतः / तत्र चन्द्रावतंसस्य राज्ञश्चन्द्रमती प्रिया / तदत्र मम यातायाः शीघ्रं च कुण्डिनं प्रति / सार्थः सञ्जायते कोऽपि तत्तीर्णोमार्गसागरः इति श्रुत्वा तदा देवी निदध्यौ हृदये मुदा / नूनं मातृष्वसा सा मे मातुः पार्श्वे कलाभवत् अहो मे भजतः क्षोभमितः प्रभृति हि क्रमौ / स्वस्थानसन्निधौ पन्था वितस्तिोजनायते कथं नु प्रियही नाहं बन्धून् द्रक्ष्यामि हीदृशी? / इति मे कुण्डिनं यान्त्यास्त्रपया न स्फुटं मनः // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // // 48 // BILARISATRIISSIII // 141 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy