________________ II-IIIIIIIIIIA II NIHISile धिर धिर वो बौद्धगन्धाधान् युक्तायुक्तमपश्यतः / अर्हत्समयविद्विष्टान् सुधात्यागान् विषाकुलान् यथा हि महतां वृत्तं तथा न खलु लौकिकाः / बहिर्मुखतया ते हि पश्यन्त्यखिलमात्मवत् का सङ्घट्टमयी चर्चा तीर्थभूतेषु साधुषु / इदं वृत्तमनार्याणां यत् तत्रापि विचारणा तीर्थोदकमिव स्पृष्टं साधूनां शुद्धये वपुः / असतामपि हि व्यक्तं तत् कथं न पुनः सताम् ? नन्वकारणबन्धूनां परिचर्या तपस्विनाम् / भवस्नेहकृतामातृपितृशुश्रूषणाधिका क्वचिद् गुणोऽपि दोषाय दोषोऽपि गुणहेतवे / इत्थमागममार्गाणां वैषम्यं मूर्खदुर्गमम् मनोवचनकायानां योगशुद्ध्या सुसाधुषु / न्यासीकृताद् मनोमव्यान् कः कलङ्कयितुं क्षमः ! मया तावद् मुनि स्पृष्ट्वा नेत्रपीडा निवारिता / यादृशी तादृशी वाहं भवेयं तेन कर्मणा प्रातरात्मीयशीलस्य शुद्धिं तावद् ददाम्यहम् / पश्चाद् वः कामचारो मे हेयोपादेयताविधौ इत्युक्त्वा मौनमास्थाय स्थितां प्रतिमया निशि | ऊचे शासनदेवी तां प्रत्यक्षीभूय दुःखिताम् यदर्थ दुन्दुभिः प्रातर्वत्से ! रथ्यासु ताडयते / तमर्थमुररीकृत्य कर्तासि त्वं प्रभावनाम् इत्युक्त्वान्तर्दधे सा च प्रादुरास च भास्करः / चतुर्णा गोपुराणां च कपाटा नान्तरं ददुः सहस्ररप्युपायानां न तान् वज्रमयानिव / समुद्घाटयितुं केचिद् लक्षशोऽप्यभवन् क्षमाः तेन निःस्वानचक्रेण पुररोधेन सर्वतः / सबालवृद्धमप्यासीद् नगरं तत् समाकुलम् // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // 5I55II - IIFIESI III