________________ पञ्चमे ISIII स्कन्धे सर्गः२१ कुण्डिनं प्रति गच्छन्ती दमयन्ती / / // 14 // II A RITIATIII-IIIIIHale II सा तेनोत्तरचंपायां वाणिज्यार्थ गतेन हि / इभ्यपुत्री महास्नेहावा यत्नशतैरभूत तद्रागादाहतं धर्म तथा सोऽप्यन्ववर्त्तत / प्रवर्त्तयति हि स्नेहो मनःप्रियमनीषिते // 8 // वैधर्मिकस्त्वमित्युश्चैरनिन्धत स बन्धुभिः / अमुच्यत सपत्नीकः पितृम्यां च पृथग् गृहे // 9 // अश्लीलवचनैः श्वश्रूः सुभद्रा चाभिभाषते / अन्वहं दुर्विनीता च तस्याश्छिद्राणि पश्यति // 10 // असतीयमनार्येयमकुलीनेयमित्यपि / नित्यं जुगुप्समानां तां सुभद्रा चानुरुध्यते इह स्थितमिवायातमिहोक्तमिह वीक्षितम् / इदं हृतमिदं दत्तमिदं भनमिदं कृतम् // 12 // इति तद्वृत्तसंबद्धैर्वृथा कर्णविषैः सुतम् / आदाय च रहः श्वश्रूविभिनत्ति दिवानिशम् // 13 // युग्मम् // अन्यदा क्वापि मध्या तगृहद्वारसीमनि / भ्रमन् भिक्षार्थमायासीद् वनवासी महामुनिः // 14 // कारयन्ती च सा तस्य पाणिपात्रस्य पारणम् / इक्षाश्चक्रे तृणं नेत्रे मुनेनिःप्रतिकर्मणः // 15 // तत्पीडाकेकरं तस्य भक्तियत्नवती च सा / लिहन्ती जिह्वया नेत्रमपनीतवती तृणम् // 16 // तं च सङ्घट्टकं तस्याः पत्युः श्वश्रूरदर्शयत् / अन्यथा हि सतां चित्तमन्यथा कुधियां भ्रमः // 17 // दोषं स्पृष्टकमात्रं तं मत्वा दीर्घायति हृदि / ततस्तां सोऽप्यगीतार्थः कटुवाक्यैरभाषत // 18 // दुःशीले ! न ममासि त्वं इति तस्मिन् प्रजल्पति / अन्येऽप्याचुक्रुशुः क्रोधाद् माभूत् कस्यापि लाघवम् // 19 // ततः कुलकलईच निन्दां प्रवचनस्य च / अवेक्ष्य हृदये सिन्ना सुभद्रा वाक्यमब्रवीत् // 20 // II SIMILAIFI // 14 //