SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ le || // 69 // तदभिलपितसिख्या केशिनी सा सुहृष्टा मम च भवतु भूयः सङ्गमस्तस्य राज्ञः। प्रतिपदमपि वाचः सन्तु सत्या मुनीनां परिणमतु समन्ताद् दिव्यसेवाफलं च इति वचनविरामे बिम्बमम्यर्च्य भक्क्या गिरितरुसरिदायं सर्वमेव प्रणम्य / मुनिममृतकराख्यं हृष्टमापृच्छय तं च स्वयमथ दमयन्ती कुण्डिनाय प्रतस्थे इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे विंशः सर्गः // 20 // // 70 // पञ्चमे स्कन्धे एकविंशः सर्गः। II AIATEII AIII AII AISII AII AIIIIII कदाचित् पथि सार्थेऽभूत् तस्याः कापि पुरो ब्रजन् / घृतादिविक्रयाकासी ग्रामीणजरतीजनः तत्र कापि तया पृष्टा मार्ग कुण्डिनगामिनम् / किं नामा पिहितद्वारा पुरीयं दृश्यते पुरः ? इतश्च दूरमासनं नगरं किञ्चिदस्ति यत् / यत्र कुण्डिनलोकानां नित्यं बहु गतागतम् साक्षाद् दक्षिणचम्पाख्या पुरीयं पुत्रि ! कथ्यते / यदत्र पिहितद्वारं तदाकर्णय कारणम् इदमुत्तरदिग्द्वारमस्यास्तिष्ठति संवृतम् / त्रिषु द्वारेषु शेषेषु यातायातपरो जनः अस्यां हि भिक्षुभक्तस्य सङ्घगुप्ताङ्गजन्मनः / धनदत्तस्य भार्यासीत् सुभद्रा परमाहती // 3 // // 4 // जा
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy