SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ IISTING II SISI IIFILA III-III III III * IT' तस्य चाधिगमो भूयः श्रूयतां जायते यथा / विहाय यदि वैताढ्यं याम्यायां याति केशिनी तत्र खेचरलोकस्य यातायातविवर्जिता / सुता च यदि भीमस्य दासीत्वेनोपतिष्ठति सा हि स्वयम्बरे वीरं नलं वृत्वा पतिव्रता | निषधायां समं पत्या सुचिरं विहरिष्यति द्यूतापहृतराज्येन तेन त्यक्ता महावने / गमिष्यति च कष्टेन कुण्डिनं पितृमन्दिरम् तत्र तस्या यदा भूयो भविता नळसङ्गमः / शृङ्गारं गारुडं तं च लप्स्यते केशिनी तदा कुर्याच केशिनी तत्र यावद् दास्यं दमस्वसुः / तावद् महाबलस्यापि दुःखमल्पं भविष्यति वहन्त्यो हि व्रतं कष्टं पत्युरर्थे पतिव्रताः / योजयन्ति सुखैः कान्तं समाकृष्टैर्बलादिव इति श्रुत्वा हितं पत्युर्वन्धूनापृच्छय केशिनी / क्रीडाकिन्नरयुग्मेन सहिता दक्षिणां ययौ सा तद्गीतप्रसन्न राज्ञा वनविहारिणा / भीमेनोक्ता ययाचे च दासीत्वं दमनस्वसुः तामनुव्रज्य संप्राप्तैर्भूयोऽपि रथनू पुरे / इति विद्याधरैस्तस्या वार्ता च विदिताऽभवत् तदित्थं पूर्वसम्बन्धं विचार्य वचनेन मे / वैदर्भि! विदुषी हि त्वं प्रसन्न हृदयं कुरु यदि सत्याः सतां वाचः सतीनां सत्वमस्ति चेत् / अमोघाः खेचरेन्द्राणामाशाः सम्यग् दृशा यदि यदि ते लक्षणान्यङ्गे यदि सोऽपि कृती नृपः / तद् मिलिष्यति ते भर्ता यातायाः कुण्डिने ध्रुवम् तत् गच्छ कुण्डिनं सौम्ये ! समाप्य नियम निजम् / समर्पय च मे शान्तां श्रीशान्तेः प्रतिमामिमाम् // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // // 51 // // 52 // // 53 / / युग्मम् // // 54 // I II FILAISI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy