________________ पञ्चमे स्कन्धे सर्गः२० // 138 // IIIIIIIIIIIIIIIIII तयोस्तत्रामवद् युद्धं मत्सरारुणचक्षुषोः / बबन्ध नागपाशेन पाशमन्त्रमहाबलम् // 27 // जवेनैव ययौ नंष्वा स तद्भटभयेन च / विवरान्वेषिणः सर्पाः नश्यन्ति तत्कथं नहि // 28 // यावद्विल्वसमुद्गस्थ शृङ्गारं गारुडं निजम् / परिधातुं जवान याति प्रियापार्श्वे महाबलः // 29 // तावद् दिवा प्रसुप्तायाः केशिन्या उपधानतः / छलाद् बिल्वसमुद्रं तत् हृत्वा कर्कोटको ययौ // 30 // युग्मम् / / ततः कर्कोटकावेशात् सर्वगात्रनियन्त्रितः / आसीत् सपदि निष्पन्दः सकलोऽपि महाबलः // 31 // तं चित्रलिखितप्रायं निश्चेष्टं काष्टसन्निभम् / दीर्घ रुरोद पश्यन्ती केशिनी शोकविह्वला // 32 // अपश्यन्ती च सर्वत्र यत्नाद् बिल्वसमुद्गकम् / न तु लेभे वराकी सा ताडयन्ती शिरः शुचा // 33 // सापवर्तगर्तस्थे जामातरि निमजति / जानननाथमात्मानं विललाप वृहद्रथ : // 34 // निनिन्द केशिनी पुत्रीं भूयो भूयः प्रमादिनीम् / स्वकीयानामभाग्यानां व्याचल्यो दृढतां च सः निशम्य पुत्रदुःखं तत् बलिरप्याकुलः शुचा / तत्रागत्य रुदन् दीर्घ दैवं भृशमर्जयत् // 36 // त्यक्तपानाशनारम्भमज्ञातरजनीदिनम् / नरेश्वरकुलद्वन्द्वं दुःखाग्नी निममज तत् // 37 // तस्मिन् वैरिकृते डिम्बे कस्यचिद् विदुषोऽपि हि / निरुपायतया नासीदिति कर्त्तव्यनिश्चयः // 38 // अथ तत्रागतं देवाद् दृष्टिवादविदं मुनिम् / महाबलहितस्यार्थे वृत्तं पप्रच्छतुर्नुपौ // 39 // स वभाषे ऋषिः श्रीमानयं वीरो महाबलः / भवेदिति हि नोल्लाघः शृङ्गार गारुडं विना // 40 // दमयन्त्यग्रे चारणश्रमणेण कथितं निजमुख वैवर्ण्यकारणम् // IIIII-IIIIIII-IIIFIdle // 138 //