________________ // 13 // // 14 // आता 10 THIIIIIIIFISIIII विहिता त्वदवस्थेयमनागतमियं च मे / भविष्यति च ते भव्ये ! भूयोऽपि नलसङ्गमः शृणु चैतद् यथा वेधि तदत्र कथयामि ते / चारणश्रमणस्तावदहं कामचरः सदा पुराहमेकदा वर्ती नगरे रथनूपुरे / तत्र विद्याधराधीशो रौहिणेयो वृहद्रथः वैरोट्यागोत्रमुख्येन खेचरेन्द्रेण खङ्गिना / तस्याजनिष्ट केशिन्याः कन्यायाः कारणे रणः तस्मिन् महारणे घोरे खड्गी विद्यामदोद्धतः / वृहद्रथबलं चक्रे सखैिरतिविह्वलम् रोहन्ति रोहिणेयानां प्रहाराः खलु विद्यया / अनभ्यस्तचरः प्रायस्तेषां तु विषनिग्रहः अथ चक्रेश्वरेयाणां खेचराणां प्रभोले / पुत्रं महाबलं नाम्ना गरुत्मदरगर्वितम् आनीय केशिनी दवा कृत्वा जामातरं निजम् / खड़िना प्रतिमल्लत्वे सेनान्यं विदधे बुधः दृष्टमात्रविषनानि स्ववस्त्राभरणानि सः। ताक्ष्यदत्तानि विभ्राणः सर्पास्त्राणि वृथाकरोत् महाबलपरित्राणाद् रणे संहृत्य खजिनम् / जग्राह सकलं राज्यं जितकासी वृहद्रथः खगिनश्च सुतः पार्थो राज्यभ्रष्टः परिभ्रमन् / महाबलवधस्याथै विद्योपास्ति विनिर्ममे तस्याराधनराद्धान्तविदग्धस्य महौजसः / एकपुङ्घातिनं देवी नागपाशं ददौ मृदा तं च कर्कोटकं नाम्ना पाशं छलबलाधिकम् / विभ्रद्वनविहारस्थं स रुरोध महाबलम् तदा हि तार्क्ष्यदत्तं तं शृङ्गार केशिनीकरे / न्यासीकृत्य भ्रमन्नासीत् स्वच्छन्दं वनसीम्नि सः // 17 // // 18 // // 19 // // 20 // युग्मम् // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // SAHI III AISISIII IISISle