SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ IN THIS THEIG IASHISII-III IIजा यत् किल स्पृहणीयापि त्वमद्य द्यौरिवेन्दुना / अमुना सखि ! केयरद्वयेनैव विराजसे // 32 // किमन्यद् मणिमाणिक्यमुक्ताखचितयोर्द्वयोः / तावत्केयूरयोर्मूल्यं न शक्यं कर्तुमेतयोः // 33 // त्वमाभ्यामतिरागाभ्यां संसक्ताभ्यां सुनिर्भरम् / विभासि पुष्पदन्ताभ्यां गृहीता भुजयोरिव // 34 // तद् ब्रूहि सखि ! कस्तुभ्यं केयूरद्वयमीदृशम् / प्राहिणोत् परमप्रेमपारायणपरायणः तदित्थमथ पृच्छन्त्यास्तस्या रहसि निर्भरम् / चकार हृदये राजा चिन्तामिति चमत्कृतः अहो न हि मया दत्तं न च दृष्टं मया पुरा / अपूर्वमङ्गदद्वन्द्वमिदमस्याः कुतोऽधुना // 37 // ममैव संशयं हतुं मन्ये पृष्टेयमेतया / किमत्रार्थे समाधत्ते सावधानः शृणोमि तत् // 38 // इति दत्तावधानस्य रहः शङ्खस्य भृण्वतः / वैदग्ध्येनैव निर्व्याज व्याजहार कलावती // 39 // किमात्थ सखि ! केनेदं यत् किल प्रैषि भूषणम् / ननु कः प्रेषयेत् स्वल्पः स्वल्पप्रेमापि चेदृशम् // 40 // यस्य चित्तेऽहमुत्कीर्णा यश्च मे हृदि रोपितः / तेनैतत् प्रहितं मह्यं न सामान्येन केनचित् // 41 // प्राप्य प्राणप्रियस्याद्य प्रसादीकृतमण्डनम् / संप्राप्तमिव सर्वाङ्गमालिङ्गनमिदं मया // 42 // न तथा महिमोत्कर्षो भर्चा दत्तोऽर्बुदोऽपि मे / यथा तत्प्रहिता मह्यं दत्ते गुञ्जापि गौरवम् // 43 // कुतो मे नन्दभाग्याया भूयस्तदर्शनोत्सवः / ब्रुवाणैव सवास्तंभमित्यश्रूणि मुमोच सा // 44 // तत्तडित्पातसङ्घातदुःसहं दयितावचः। ददाह हृदये राज्ञः सपदि प्रेमपर्वतम् // 45 // वIA ILSI ATHI ANI
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy