SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पि स्कन्धे सर्गः 14 // 127 // IIIIIII-IIII-III TEEle ततः संमोहनं नाम्ना महावीयं महाबलः / अस्त्रं मुक्त्वा स गान्धवं शङ्खः शङ्खमपूरयत् // 18 // तस्मिन् मुक्तेऽरिसैन्यानां नयनानि निरन्तरम् / निद्रा निनाय सङ्कोचं कमलानीव यामिनी // 19 // दर्शयन् तान् शिशुग्राह्यानित्युवाच प्रियां नृपः / त्वमेभिर्मम हस्तस्था युद्धेनानेन वाञ्छथसे // 20 // सा पत्युर्विजयभ्रान्त्या वहन्त्यस्मितमाननम् / लज्जानिविडिता कान्तं प्रशशंस सखीमुखैः // 21 // जीवितं कृपया त्यक्तं यशो वः संहृतं मया / शराौरलिखद् वर्णानिति राज्ञां स केतुषु // 22 // ततो निर्वाहसामर्थ्य पुरं प्राप प्रियान्वितः / उपर्युपरि संभूतैरुत्सवैरनयद् दिनान् // 23 // अभवत् परमप्रेम द्वयोरपि परस्परम् / नित्यं शङ्खकलावत्योयोनयनयोरिव // 24 // निर्व्याजं रममाणायाः शङ्खन सह रागिणा / गर्भोऽभवत् कलावत्या वपुषः पुष्टिमावहन // 25 // तस्मिन्नवसरे तस्याः प्रहितः पितृमन्दिरात् / माङ्गल्यमाययौ कर्तुमन्तःपुरवरो जनः // 26 // तदह्नि तत्प्रियो राजा गतोऽभूद् वनचर्यया / तत्रैव च विनोदेन निनाय सकलं दिनम् // 27 // दिनशेषे च संप्राप्तः पुरं वनविहारतः / अचिन्त्यदर्शनात् प्रीतिं प्रियायाः कर्तुमैहत // 28 // निभृतं निरुपानद्भ्यां चरणाभ्यां समं चरन् / सञ्ज्ञया वारयन् सर्व प्रविवेश प्रियागृहम् // 29 // तत्पृष्टिं प्राप्य हास्याय तस्या मीलयितुं दृशौ / पश्यन् जालान्तरे तस्थौ समं वायसमायया // 30 // कृत्वा पितृगृहात् प्राप्तं शृङ्गारं सुखमास्थिता / सख्या संभाष्यमाणासीत् तत्कालं सा कलावती // 31 // IIIANSINHI II II IITY दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्या: कथा॥ // 127||
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy