SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ RI 4 IMEI 4 ISRI 4 ISRI 4 ISHI 4 BAI I ISO तदाऽभ्यर्थनया प्राप्तः स एकोऽपि नृपः स्वयम् / अग्रेऽपि नर्तकः सद्यः किं पुनस्तूर्यमाहतम् // 5 // तद्धनुर्ध्वनिनितनकचरचये वने / कर्म कर्मठिनश्चक्रुर्वैतानं वीतसाध्वसाः एकत्र वनवासेऽपि वृषस्यन्तौ परस्परम् / द्वावासन्ननवां नीतौ व्यनस्थां मदनेन तौ मालिनीतीरकुञ्जेषु सा निनाय स्मरज्वरम् / जगाम तत्र राजापि तद्विलोकनतत्परः ददर्श तत्र निश्चेष्टां दलस्रस्तरशायिनीम् / सखीभ्यामपि साश्रुभ्यां सेव्यमानां शकुन्तलाम् कथञ्चिदपि पृच्छन्त्योर्वारं वारं द्वयोरपि / तयोर्भावज्ञयोर्भावं स्थित्वा स्थित्वा जजल्प सा // 10 // मुक्त्वा मां नास्ति मे बन्धुर्न गोप्यं किश्चिदेव वाम् / किं भूयोऽपि तथा कार्य यथा स्यात् तत्कृपा मयि // 11 // ततः स्वीकृत्य कर्त्तव्यं सख्यौ श्लाघापुरस्सरम् / तां दुष्मन्ताय दातव्यं स्मरलेखमयाचताम् // 12 // तया च रचितं लेख लिखितं केतकीदले / प्रस्तुतो वा नवेति द्वे पठतः स्म यथा किल // 13 // न जानामि तवावस्थां व प्रवेशः पराशये ? / हन्ति तु त्वत्कृते कामं कामो निर्दय ! मद्वपुः // 14 // इति श्रुत्वा स गाथार्थ शीघ्रं जनितसंभ्रमः / प्रविश्य कलया वाचा प्रत्युवाच शकुन्तलाम् युक्तं पर्यनुयुक्तोऽस्मि किन्तु मुग्धेऽवधारय / इदं प्रकोष्ठतः सस्तं किमर्थं वलयं मम ? नूनं प्राकृतमदाधं बाधते त्वां मनोभवः / रविरर्दितमेवेन्दुमन्वदति च कौमुदीम् // 17 // इति जल्पंस्तया सार्द्ध निषिण्णः खिन्नविग्रहः / अयाच्यत वयस्याभ्यां स्वीकत्तुं स शकुन्तलाम् // 18 // काजाIGIFIFTHI FISHI III
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy