________________ पञ्चमे स्कन्धे पञ्चमः सर्गः 0000000 SRII AISFII AISHI THI AISHI II IMA IISSISISTRIG तां वीक्ष्य मुक्तनिश्वासां मौनमुद्रावलम्बिनीम् / स्मरवाणव्यथाधीनो बभाण शबरः पुनः अयि ! कि मौनमाश्रित्य निश्वासैर्नीयते क्षणः ? / रतदुःखावहत्वं न चिन्तनीयं स्वचेतसि निःशङ्कमत्र कान्तारे तन्मया सह रम्यताम् / नैवास्मच्छङ्कितव्यं च बन्दिग्राहिभयं हृदि यावत् प्रसादमस्मासु स्वस्थासि नित्यमत्र वा / अनुव्रज ततोऽस्माकं वचस्त्वं द्रुतमेव वा // 4 // इति प्रेमद्रवीभूतं गोष्ठस्थं गोष्ठलीलया / वदान्यमिव जल्पन्तं तमवोचत भीमजा महाभाग ! यथार्थ त्वं विनीतोऽसि किमुच्यते ? / न ग्रामनगरापेक्षा सदसत्संभवं प्रति युष्माकमिह सामर्थ्य विनिजेतुं नृपानपि / शिशुमारोऽपि गृह्णाति गजानपि जलस्थितः अनाथामवलां मूढां यत् त्वं नहि रुणसि माम् / तत् तवैव हि सौजन्यं किरातः कथमीदृशः? // 8 // नूनं सर्वत्र वर्तन्ते जगति त्रिविधा जनाः / भिलेष्वपि महाभागो दयालुः कथमन्यथा ? // 9 // अस्मिन् रौद्रे महारण्ये महात्मा यत् त्वमीदृशः / क्षारवारिणि मिष्टाम्बु तदिदं देवयोगतः // 10 // नाहं कथश्चिदानृण्यं यामि प्राणप्रदस्य ते / यतः प्राणाधिकं दातुं कस्य शक्तिर्जगत्यपि // 11 // यदाद्यजगरपस्ता कृष्टा कालमुखात् त्वया / तदादि भवता दत्तं जीवितव्यमिदं मम // 12 // FLASH NISI