SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 133 / / अजगरो पञ्चमे स्कन्धे पर्गः४॥ // 10 // // 34 // DiscleIRA ISIT WISI // 35 // किमपरमयि ! जातापात्रमेवंविधानां जयति तदिह कालः क्रूरता कर्मणां च अयि ! यदि पितरं वा भ्रातरं वा सुतं वा तरुणमिममिदानीं नाहलं व्याहरामि / तदपि मयि हिंसा नास्य नाशं प्रयाति क्षिपति खलु विवेकं दीपवत् कामवायुः हृदयमपि विलजं नापमानाद् विरक्तिर्जनममि दुरखापं लक्षसङ्ख्योऽभिलाषः / न भयमपि समन्तादैहिकामुष्मिकाभ्यां प्रकृतिरियमशेषा कामिनां नधुपाधिः प्रणयरचितचाटुर्जीवितव्योपकारी कथमिव हि मयाऽसौ कर्कशं भाषणीयः / अजगरजठराग्नौ किं न जीर्णा तदानीं किमिह महति कष्टे निष्ठुरे निष्टुतास्मि न गणयति हि कामी धर्मकर्मोपदेशं क्वचन वनचराणां पापशङ्का च न स्यात् / अपि भृशमुपकर्तुः कः प्रसङ्गोऽस्य तद् मे न भवति विषमक्षी कोऽपि दाक्षिण्यबद्धः वाहसं निहितवान् जिघांसया मा चकर्ष सहसा रिरंसया / चाटु जल्पति च कामलम्पटः सर्वथापि शबरो न शोमनः शक्तिं करिष्यति न वेत्स्यति च स्वपथ्यं तथ्यं गमिष्यति च मृत्युमुखं वराकः / प्राप्तोऽधुना मम वशेन तदस्य मृत्युरित्युत्ससर्ज मृदु निःश्वसितं द्रुतं सा इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे चतुर्थः सर्गः॥४॥ | दरात् किरातेन न निष्काशिवा दमयन्ती कामेन्छु: किरातश्च // // 36 // // 37 // IANSII ASLIL ALIRIISI // 38 // FILI FISSI // 39 // // 108 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy