SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ II ISFIANSHI AAII IITE स मुमोच पुरस्तस्याः क्रमुकत्वपुरान् बहून् / स्थूलवंशनलस्थानि मधूनि विविधानि च // 20 // त्रिभिर्विशेषकम् / स्वीचक्रे भीमजाताऽपि देवी तत् तस्य दौकनम् / अनुरोधेन बध्यन्ते प्रायशः प्रभवोऽपि हि // 21 // विधाय भुक्तमाहारं तेभ्यः कैश्चिच्छुभैः फलैः / विहिताचमनां भूयः स वैदर्भीमुपाचरत् // 22 // चक्रे पद्मदलैर्वायु क्रमौ च समवाहयत् / ररक्ष पार्श्ववृक्षेषु पक्षिणामपि कूजितम् // 23 // तस्यैवमतिभक्तिं तां जानन्त्यपि निमित्तजाम् / पूर्वोपकारदाक्षिण्यात प्रणयं न रुरोध सा // 24 // तदित्यद्भुतमुदाम खमेऽप्यतिसुदुर्लभम् / एकतानोऽभवद् भिल्लः स्त्रीरत्नं परिभावयन् // 25 // निरुध्य साध्वसावेशं स मन्मथवशंवदः / स्वजातियोग्यया वाचा सप्रश्रयमुवाच च सपशयमवाचच // 26 // रिपुभिः परिभूतस्य नूनं कस्यापि भूपतेः / धर्मदारान् वयं विद्यो युष्मानित्थं व्यवस्थितान् // 27 // तन्नूनं विन्ध्यवासिन्या कृतः सङ्गम एष नः / नो वा क्क भूभृतां पत्न्यः क वयं ते वनेचराः // 28 // मुग्धत्वं रसिकत्वं च भवतीषु व्यवस्थितम् / भावमन्तर्गतं यूयं जानीत किमतः परम् ? // 29 // तत् प्रसीदत किं भूम्ना प्रणामाञ्जलिरेष नः / वेत्तु नागरिकं वृत्तं जनोऽयं पक्कणालयः // 30 // विविक्तोऽयं वनोद्देशः पद्मशय्या च कोमला / न विलम्बक्षमः कालः किं मन्दाक्षं निषेव्यते // 31 // न चुकोप न जिहाय न च प्रत्युत्तरं ददौ / श्रुत्वा तद्वचनं देवी हृदि त्वेवमचिन्तयत् // 32 // अहह ! नलकलत्रं वीरसेनस्नुषाऽहं जगति दमनजामिर्मीमभूपालपुत्री।
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy