________________ उदेत्यस्तमितो भास्वान् चन्द्रः क्षीणोऽपि वर्द्धते / सतामेव समायान्ति विपदः सम्पदोऽपि वा तदिह किमपरेण स्वस्तिमानस्तु राजा विदधतु भगवत्यो देवताः सभिधानम् / मम हि मनसि धैर्य बान्धवाश्चानुकूला: परिणतिरमणीयं सर्वथा मावि सर्वम् इति वनभुवि कष्टं कान्तचिन्तोपतापं द्विगुणमिव वहन्ती सन्तताध्वश्रमेण / गिरितरुतलतल्पे निर्विकारा मृगाक्षी किमपि समयमात्रं तत्र निद्रां चकार इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे तृतीयः सर्गः॥३॥ // 37 // // 38 // II IIIEIFICAI AIIIIICATEle - - पञ्चमे स्कन्धे चतुर्थः सर्गः। अथ तस्याः प्रसुप्तायास्तस्मिन् गिरिमहावने / व्योममध्यमतिक्रम्य ननाम शिरसो रविः सम्भाव्य महसां पत्युनिःप्रतापमिवातपम् / स्वैरं ववृतिरे हिंस्रास्तत्क्षणं तस्करा इव चान्द्रीमिव कलां राहुस्तिमिङ्गिल इवाब्जिनीम् / तदा त्वजगरः सुप्तां शीघ्र जग्राह भीमजाम् बमौ तन्मुखमध्यस्था वैदर्भी विह्वला भृशम् / सन्दशेनेव पाञ्चाली काञ्चनी वहितो हता आनाभि तेन तु ग्रस्ता लब्धसंज्ञा ससाध्वसम् / हाहेति रुदती वेगाद् विनिर्गन्तुमियेष सा // 2 // // 3 //