________________ पञ्चमे स्कन्धे नलविरहा नन्तरं दमयन्त्या विलापः॥ सर्गः३ // 106 // DIFII RISHIATilamII IIIIIIIE अहो ! मे मन्दभाग्यायाः सेवायाः समयो हि यः / अहं तत्रैव दैवेन निजपत्युर्वियोजिता धन्यं जन्म बलाकानां याः शाखिशिखरस्थितम् / पुष्णन्ति प्रियमात्मीयं प्रावृपि प्रतिवासरम् किं मृगीणां गुणं ब्रूमः सायकं लुब्धकस्य याः / स्वगात्रेण प्रतीच्छन्ति निपतन्तं प्रियं प्रति किं जीवन्मृतया कार्य मया हन्त ! हताशया ? | प्राणभृतो हि यः स्वामी स एव गमितो मया नूनं नरपतेस्तस्य लक्ष्मीललितलम्पटम् / वपुर्न सहते क्लेशान् सूर्यांशुमिव कैरवम् न पानमशनं काले न शय्या न च मजनम् / न च संवाहना गात्रे कथं राजा भविष्यति ? प्राकृतोऽपि न शक्नोति वनवासव्यथां जनः / किं पुनः स नलो नाम्ना राजा सम्भोगसुन्दरः ? तद् मे तथाविधं प्रातनं दुःस्वमदर्शनम् / कश्चिद् देहेऽपि देवस्य संसूचयति वैकृतिम् प्रियस्यादेशमाधातुं वहन्त्या निजजीवितम् / आशापाशनिबद्धं मे वक्षो न भवति द्विधा किं करिष्यामि गत्वाऽहं कि भविष्यत्यतः परम् ? / कथं वा लप्स्यते राजा तदिदं नहि वेद यहम् अथवा किं विकल्पेन नूनं स विजयी नृपः / आकृतिस्तादृशी हि स्याद् न चिरं दुःखभागिनी क्षणं ग्रहणमर्कस्य भुवः कम्पोऽपि हि क्षणम् / न चिरस्थायिनी सत्यं सतां स्वमोपमा विपत् अहं पितृगृहं प्राप्य यतमाना दिवानिशम् / प्राप्स्यामि तत्प्रवृत्तिं च यत्नस्य किमगोचरम् ? तस्मिन् प्राप्ते च भूपाले तत्पूर्वमवनौ पुनः / आर्यावर्चस्य साम्राज्यं लीलयाऽपि भविष्यति // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // / 32 // // 33 // // 34 // // 35 // DISCIIIIIIIIIIII TI SHEIK