SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ IIIIALIGATI AHI Ile अप्यधावत् गृहीतुं तां रक्तक्रमकराम्बुजाम् / मदान्धः सिन्धुरः कश्चिद् जानन जङ्गमपधिनीम् तस्या मृगेन्द्रमध्याया दृष्ट एवोदरे पुनः / तैरेव चरणैरं दुद्राव च स चीत्कृतैः सर्पबुद्ध्याभिसर्पन्तः कबरीदण्डखण्डने / तत्कर्णपाशमाशय नाचलंश्च कलापिनः इति स्वावयवैरेव रक्षितां तां न चिक्षिपुः / सत्त्वानि कानिचिद् विन्ध्यस्कन्धदुर्ललितान्यपि क्रमेण पथि गच्छन्ती दिग्मूढा कान्तचिन्तया / प्रज्ञेव संयम भैमी निपपात बनान्तरम् यत् सत्यं मृदुभिर्मुग्धैरसहायैरशम्बलैः / गर्भेश्वरैश्च तादृार्दुर्गमो निर्गमः स्वयम् तत्रापि सा पुनस्तस्थौ धृत्वा धैर्यावलम्बनम् / दुर्जरं देहिनां प्रायः साक्षाद् भयमनागतम् सुखवासाय देवेन स्ववधूं मां प्रहिण्वता / द्वयोरपि महादुःखं विहितं मम चात्मनः / कथमेकाकिनी यस्मादहं यास्यामि कुण्डिनम् / भविष्यत्यार्यपुत्रो वा कथं निःपरिचारका प्रियस्य पार्श्ववर्त्तिन्या दुःखेऽपि सुखं मम / दयितोऽपि हि नाज्ञास्यत् कष्टं मत्परिचर्यया किं मम स्वजनैः कार्य शरीरेण सुखेन वा ? / अद्य प्रियवियोगेन जीवन्त्यपि मृताऽस्म्यहम् कथं प्रियवियुक्ताया युक्ता राज्यस्थितिर्मम ? / आलवालकियालीला लूनाया इव वीरुधः वरं वनेषु नीवारमुष्टिम्पचतया स्थितिः / मम हि स्वामिनः पार्श्वे शीर्णपर्णाशनेन वा जलेऽपि ज्वलनं तेषां सन्तप्तास्ते हिमेष्वपि / दह्यन्ते ये वियोगेन निद्रुमेन कृशानुना // 10 // // 11 // // 12 // // 13 // // 14 // II AISFII ASHISHII III915 // 18 // // 19 // // 20 // // 21 // BIFINA
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy