________________ Me स्कन्धे सक-चन्द्र-चन्दन-विलेपन-भूषणानि मोज्यानि खण्ड-दधि-दुग्ध-घृतादिकानि / मानल्यमअनविधिं च शुचा तदानीमादर्शनं प्रियतमस्य तु सा मुमोच इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे द्वितीयः सर्गः // 2 // // 33 // II सर्गः३॥ नलविरहा नन्तरं दमयन्त्या विकापः॥ // 105 // पञ्चमे स्कन्धे तृतीयः सर्गः / Ill ISHI VIII WIFIE ISIS IMEG // वचसा तेन वैदास्तपसा च महीयसा / नलदुर्गतिलीनोऽपि बभूव विकलः कलिः यः सत्यं वज्रकायोऽपि धात्रैर्गावरसैरिव / कलिगलितसामर्थ्यः सतीशापैरभिद्यत . सापि कत्तुं प्रियादेशं मार्गेण वटगामिना / वीरसेनस्नुषा देवी कुण्डिनं प्रति निर्ययौ वस्ने शस्त्रभवं पत्युश्चित्ते त्यागापमानजम् / प्रहारद्वितयं धैर्याद् दधानाऽपि चचाल सा नलदौर्जन्यखिन्नेन हृदयेन मनस्विनी / जीवितव्यविरक्ता सा निःशबैका ययौ पथि इमकुम्मभ्रम विभ्रत् कुचकुम्भावलोकनात् / पपात पुरतस्तस्याः सहसा पथि केसरी तद्भालतिलकज्वालातडित्ताडनडम्बरैः / स प्रत्युत भयाः सन् व्यावर्त्तत हर्द्धितम् orrorry = = = PISIA IIIIIIIII // // 105 //