SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ IIIIIIII ANI WIFI Ile "सं. 1375 वर्षे माघ शुदि 5 शनौ श्रीओसवालज्ञा०श्रे०....भा० पालू श्रेयसे पु० सिंहेन श्रीपार्श्वनाथबिम्ब प्र० श्रीमाणिक्यसूरिभिः।" अनेन कविनाऽन्येऽपि बहवो ग्रन्था रचितास्तेष्वेको जामनगरनिवासिना श्राद्धरलेन हंसराजात्मजेन पण्डितवर्येण हीरालालेन स्वीयमुद्रणालये मुद्रापितस्तस्य नाम खलु यशोधरचरित्रम् / तदवलोकनेनैतद् निर्णीयते यद् अयं ग्रन्थकारः कलिकाल-सर्वज्ञ-विद्वच्छिरोडवतंस-आचार्यश्रीमद्हेमचन्द्राचार्यानन्तरमभवत् / यशोधरचरित्रस्याऽऽदौ मङ्गलार्थमेतच्छन्दः करामलकवद्विश्वं कलयन् केवलश्रिया / अचिन्त्यमाहात्म्यनिधिः सुविधिर्बोधयेऽस्तु वः // ' इदं नलायनं यशोधरचरित्रनिर्माणकालात् पश्चाद् निर्मितमिति तेनैव कविरत्नेन नलायनस्य प्रत्येकस्कन्धान्तर्विन्या प्रशस्तौ प्रतिपादितम् 'एतत् किमप्यनवमं नवमङ्गलाकं, श्रीमदयशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीयः // ' नलायन-यशोधरचरित्रयोरेककर्तृत्वम् अस्मिन् विषये प्रमाणरूपा इमे श्लोकाः सन्ति" अराजकमहो विश्वं ही भो निःशरणं जगत् / दुर्बलो बलिभिः कस्माद् हन्यते बालिशैः पशुः // " नलायने नवमे स्कन्धे द्वितीये सर्गे श्लोकः 8 / यशोधरचरित्रे च द्वितीयसर्गे श्लोकः 33 / ATI AII IIIII IIte
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy