________________ // 22 // // 23 // // 24 // | AISHITATila II AISHITISATES कथय कथय स्वामिन् ! कापि स्थलेऽय जलेऽथवा रिपुभिरमरैर्नागेन्द्रैर्वा हृतोऽसि हतोऽसि वा / तव किमपि वा दुःखं विश्वप्रियस्य न गण्यते निधिरिव भवानन्तर्धानं गतो दुरितैर्मम जलमभिमतं प्राणत्राणप्रदं जगतां ध्रुवं त्वमपि दयितो मह्यां नाथ ! स्वजीवितवाञ्छया / यदि मयि न ते देव ! प्रायः प्रियेति समर्थना जनमशरणं त्रातुं त्रातः! कृपापि न किं तव ? एहि नैषध ! निषेध्य क्लमं द्राग विधेहि नल ! निर्मलं मनः / वीरसेनसुत ! वारय व्यथां देवदूत ! मम देहि दर्शनम् स्फुटति हृदयं यान्ति प्राणा विमुश्चति चेतना स्फुटमयमयं प्राप्तो मृत्युः किमन्यदतः परम् / तदखिलमपि क्षन्तव्य मे प्रियाप्रियदुष्कृतं मम तु भुवने भर्ता भूयास्त्वमेव भवे भवे हा देव! हा दयित ! हा भुवनावतंस ! हा वीरसेनसुत ! हा निषधाधिनाथ ! इत्थं विलप्य विवशा मृदुमुक्तकण्ठी भीमोद्भवा भुवि जवेन पपात मोहात तां वल्लरीमिव परश्वधलूनमूलां भूमौ विलोक्य पतितां क्षितिपालपुत्रीम् / निष्पन्दमन्दवपुषं वनदेवतानां बादं बभूव हृदयेषु दयावकाशः तस्थुनिरन्तरतरुस्थगिता दिगन्ता दूरीचकार किरणप्रकर पतङ्गः / आकर्ण्यते स्म घननिर्झरपोरघोपैरेकाननेन विलपन्निव शैलवर्गः // 25 // // 26 // // 27 // // 28 //