________________ पश्चमे दमयन्त्या विरहदशा / / सः१ // 1.3 // जाIATERIALSII-IIIsle नान्दोलिताः कपिकलैरपि वृक्षशाखा दुःखेन वेणुमिरपि कणितं निरस्तम् / मुद्रा मुखे विघटिता न विहामानामङ्गीकृतं न च तृणं हरिणाङ्गनाभिः / // 29 // सीहत्याऽपि न यस्थ पश्य हृदये जाता घृणा कारणं तस्यार्थे दमयन्ति! हन्त ! किमिदं मुग्धे! मुधा खिद्यसि / उत्तिष्ठ ब्रज मन्दिरं प्रति निजं भीमस्य राज्ञः पितुर्दागित्युक्तवतीव तामलिकुलकाणोत्तरं पधिनी // 30 // अथ जलकणमिनहलानूपवातैस्तटपरिसरमाजां शाखिना छायया च / सरमसमनुवेलं दत्तहस्तावलम्बा कथमपि कमलाक्षी मोहमूर्छा जिगाय // 31 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे प्रथमः सर्गः // 1 // OILASSISTRII4III ARISTI. पञ्चमे स्कन्धे द्वितीयः सर्गः। ततः प्रपन्नचैतन्या पूर्वसंस्कारधारया / पुनर्नवेव देवी सा चक्रे नलविलोकनम् तस्याः पार्थात् प्रियं दूरं कर्तुं कलिरभूत् प्रभुः। न तु तन्मनसो मध्याद् विच्छेत्तुं कश्चिदीश्वरः इतस्ततः प्रियं द्रष्टुं सा विद्युदिव दुर्द्धरा / भृशं बभ्राम वामाक्षी भुवः स्थपुटसङ्कटा // 2 // // 10 //