________________ चतुर्थे स्कन्धे सगः 13 नलस्य गजताडनम् // // 10 // DIESII A TEHSI AISION ISSIA ILSI ANTELFI NE भो भोः ! कश्चित् पुमानस्ति य एनं वशमानयेत् / ग्रामपञ्चशती तस्य प्रसादीकुरुते नृपः // 6 // हन्त ! दृष्टिपथं पौराः परित्यजत दूरतः / नश्य नश्य मृतः कुब्ज ! त्यज व्यालमुखं द्रुतम् नीत्वा भूरिवसोः पुत्रीं करेण नलिनीमिव / दुरात्मा वारणः सोऽयमित एवाभिवर्त्तते // 8 // इत्युक्तः समकालं च निःशब्दपदसञ्चरम् / पुरस्तादेव दुर्दान्तं ददर्श करिणं नलः रे रे मांसवसाकूट ! दीर्घनासिक ! दन्तुर ! / पशो ! पिशाच ! निःशङ्कमित्थं भ्रमसि किं भृशम् ? // 10 // धिग धिग् मातङ्गतुङ्गस्य भवतः स्त्रीषु पौरुषम् / अहमेकोऽस्मि रे ! युष्मद् मदज्वरभिषग्वरः // 11 // इति जल्पन् भृशं लोष्ठनिष्ठुरैस्तमताडयत् / पश्यतां पौरलोकानां जनयन् विमयं नलः // 12 // त्रिमिविशेषकम् / उत्तालपदसञ्चारः समूत्कारकरः करी / अभ्यधावद् नलं हन्तुं रोषारुणविलोचनः // 13 // बातोद्धृतमिवाम्भोदं सपक्षमिव पर्वतम् / दृष्ट्वा तमभिधावन्तं हा ! हेति तुमुलोऽभवत् // 14 // तदीयकरसम्पातं वश्चयन् वेगवत्तया / चरणद्वारमार्गेण स तं गृहमिवाविशत् // 15 // निस्तुलस्य स्थलस्येव तलं तस्य प्रविश्य सः / जघान तं कफोणिभिर्दण्डसारैररत्निभिः // 16 // वज्रपातप्रतीकाशैर्घनघातविजित्वरः / बभूव बधिरं तस्य प्रहारध्वनिभिर्नमः // 17 // दृढं प्रहरतस्तस्य तलस्थस्य जिघृक्षया / द्विपः कुलालचक्रस्थः स मृत्पिण्ड इवाभ्रमत् // 18 // भुजाभ्यां चरणाभ्यां च भृशं सन्दश्य तत्पदौ / स्ववपुर्निगडेनैव तं बबन्ध क्षणं नलः // 19 // yaa III IIIIIIIIIIIIIile // 10 //