SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ // 72 // // 73 // मया पुनः प्राकृतमात्रवृत्या स पार्थिवः संप्रति वीक्षितव्यः न तानि सौख्यानि न तत् प्रभुत्वं न तच्छरीरं वचसोऽधिवासः। दैवानुवृत्त्या मम कालयोगाद् भवान्तरं जीवत एव जातम् तदपरिचितवृत्तेरीदृशः सांप्रतं मे कथमिव मुखयात्रा तस्य राज्ञो भवित्री। इति विहितविमर्षों जातहर्षो नृपस्तां पुरममरपुरश्रीतुल्यभासं विवेश इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे द्वादशः सर्गः // 12 // // 74 // जा ISSIA ISSIONSI-II II Isle HIFISHIRISHIFISHI IIIIIFI चतुर्थे स्कन्धे त्रयोदशः सर्गः / यादृशः प्रविशनासीत् पुरः स पुरगोपुरम् / तादृशस्तुमुलस्तत्र समुत्तस्थौ भयङ्करः तरुणाकारहाणामुपर्यारोहणक्रियाम् / अदृश्यन्त च कुर्वाणा जनाः पूरभयादिव // 2 // धिग् घिग् हस्तिपकाः सौख्याद् गजशिक्षाप्रमादिनः।नो चेत् किं नो राजवाह्यो व्यालत्वमवलम्बते // 3 // स्वच्छायामपि निघ्नन्तं जिघृक्षं पक्षिणोऽपि हि / शब्दमप्यनुधावन्तं गन्धमप्यभिकोपनम् // 4 // क इवैनं वशीकुर्यादुद्दाममददुर्दिनम् / भ्रमभ्रमरझङ्कारैरभिचारैरिवोल्वणम् // 5 // युग्मम् /
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy