________________ // 20 // // 21 // // 22 // // 23 // // 24 // IBHI SIBIANISHI AISHI THING द्विपेनापि स विक्षिप्तः समुच्चासयता क्रमौ / तमुत्प्लुत्य जघानोचैरधिपेचकमंद्रिणा सहसा व्योम्नि विक्षिप्तस्ततो हस्तेन हस्तिना / स तिर्यक् ताडयामास तं पतन्मूनि पाणिना सहसैव च निःशेषशुष्कदानाम्बुशीकरः / निस्पन्दमन्दतां भेजे गजेन्द्रः सान्द्रसाध्वसः तथागतममुं सम्यक समारुह्य प्रसादयन् / महामात्रार्पितसृणिः प्रतिशालमचालयत् विषधरविषदृष्ट्या रूपसंस्थानलीलाविनिमयमयमित्थं वैकृतं लम्भितोऽपि / न खलु निषधनाथः शौर्यहानि प्रपेदे भवति हि घनसारे सौरमं चूर्णितेऽपि प्रतिपदमथ पौरैः प्रेमतः पूज्यमानं विरचितगजशिक्षावर्णनं बन्दिवृन्दैः। नृपमिव तमपश्यत् लीलया यान्तमन्तर्नरपतिऋतुपर्णस्तुङ्गवातायनस्थः प्रैवं निधाय च गजादिविरूढमेव वेगादुपर्युपरि सम्मुखमापतन्तः / तं वेत्रिणः सपदि निन्युरनन्यचित्ता राजाज्ञया सदसि दर्शनकारणेन कस्त्वं कुतः किमिदमद्धतमीदृशं ते ? दन्तीशदर्पदलनं विकला च मृतिः। इत्थं नृपेण मृदुयुक्तिमता नियुक्तः प्रत्युच्चचार सकलप्रचयं स कुब्जः श्रीवीरसेनतनयः प्रथितः पृथिव्यां सत्यवतो नरपतिर्निपधाधिनाथः।। दूरं दुरोदरजितः स हि सोदरेण निर्वासितः प्रथममेव गृहीतराज्य: SHIAHITI ASHISITING // 25 // // 26 // // 27 // // 28 //