________________ ISISI II H IS ISIP IEFI जगत्प्राणभुजः पङ्कन द्विजिह्वान कर्णवर्जितान् / मलिनान् जिह्मगान् युष्मान् कथं करजीजनन् ? // 37 // अयं ममैव दोषो हि यद् मृत्युमुखगोचरम् / कृतघ्नं त्वामपाकृष्य प्रपन्नं फलमीदृशम् // 38 // युक्तमेव त्वयाऽऽचीणं मयि प्रणयिनि प्रियम् / विदधाति सुखं किं वा कपिकच्छूरुरीकृता? // 39 // धिर धिक् परोपकारं तं यत्र स्वात्मा विडम्ब्यते / दत्त्वा भट्टस्य कौपीनं नग्नत्वं नूनमात्मनः // 40 // सहस्रगुणनीचः स्याद् नीचपात्रप्रदानतः / वामनाय भुवं दत्त्वा पातालं प्रययौ बलिः // 41 // किमर्चितैर्दुराचारैः किमाराद्धैः कुदेवतैः / सिक्तस्य विषवृक्षस्य विपाकः खलु दारुणः // 42 // न चौरेभ्योऽभयं दद्याद् न कृपां परिशीलयेत् / आत्मनश्च परेषां च कर्तुं यदि हितं मतम् साकपाद हित मतम् // 43 // खलेषु नापकर्त्तव्यं नोपकर्त्तव्यमप्यहो ? / उपेक्षैव क्षमा तेषु स्वकर्मफलभागिषु // 44 // न हि व्यापादयामि त्वां व्याल ! विश्वासघातकम् / स्वयमेव समाकृष्ट म्रियमाणं दवानलात् // 45 // यद् मया विहितं तुभ्यं त्वया च मम यत् कृतम् / तत् तत् कर्मफलावाप्तिरस्तु नौ किमतः परम् // 46 // अहो ! नु खलु भोः! सर्वे देवासुरनरोरगाः!। तिष्ठन्तु साक्षिणो यूयं दष्टोऽहमहिनाऽमुना // 47 // यदि कशिद् न दोषो मे यदि साधु कृतं मया / तद् ममानुग्रहं कत्तुं सत्वरं यूयमहथ // 48 // तस्यैवं शपभानस्य कुब्नरूपस्य भूपतेः। विहस्य सामसंपन्न पन्नगः पुनरुक्तवान् // 49 // किमेवमव्यलीकं मामधिक्षिपसि पार्थिव / / दशेत्युक्तस्त्वयैवाहं तेन दष्टो मया भवान् // 50 // PISISHI-IIIII-IIIII