SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चतुर्थे TISSI स्कन्धे सर्गः 12 / / .97 // | कर्कोटक| सर्पण कुब्जीकृतो दलः॥ FIRTHIATIATI AThIll स सद्यः प्राप्तसंस्थानवर्णस्वरविपर्ययः / दग्धसौभाग्यसम्भारं बभार विकृतं वपुः // 23 // विषस्थपुटितस्थूलसिरास्थिग्रन्थिवीथिभिः / ततान तत्तनुर्जीर्णनिम्बस्तम्बविडम्बनाम // 24 // हयवद् ग्रीवया वक्रः क्रूरः पोत्रीव दंष्ट्रया / गोवत् ककुद्मान् पृष्ठेन वैचित्र्यं प्राप नैषधः // 25 // बभूव कुटिला घोणा त्रिकोणमभवच्छिरः / तस्य शीघ्रमजायतां चक्षुपी चोर्ध्वपिच्छले // 26 // श्रियमञ्जनपुञ्जस्य निढुवानः स रोचिपा ! लितः प्रियापरित्यागपातकैरिख दिद्युते आत्मानमीदृशावस्थं विह्वलः स विलोकयन् ! दुरुदकं स्वचित्तेन दारत्यागं विचिन्तयन् // 28 // नमुग्रमग्रभागस्थं दृष्टं दृष्टिकटुं भृशम् / पन्नगं प्रति रोषान्धः साक्षेपमिदमब्रवीत् // 29 / / युग्मम् / आः पाप ! कथगद्यापि पुरस्ताद् मम तिष्ठसि / दर्शयन् मुखमात्मीयं किं निलेज!न लजस? // 30 // धिर धिग् रामठनीरेण सिक्तं माकन्दकाननम् / विषदृष्ट्या कथं ध्वस्तं त्वया रम्यं वपुमम? // 31 // वरं श्लाध्यतमो मृत्युरितो मे कुब्जजीवितात् / कथं दुष्ट ! विनिर्दिष्टा त्वया मे नित्ययातना // 32 // उपकारपरं साधु विश्वस्तं वचसि स्थितम् / दशता निर्विरोधं मां कस्त्वयाऽर्थः समर्थितः ? // 33 / / भवादृशैर्दुराचारैर्दीनानां दुर्दशापहः / परोपकारमागोऽयं परेषामपि भज्यते // 34 // युक्तं शिरसि वः कर्णी न जातौ मूलतोऽपि यत् / करोति कर्ममर्मावित् सकर्णः क इवेशम् // 35 // बभूव भवतां स्थानं स्थाने च जगतामधः / तदधोऽपि पुनर्गन्तुं कर्मभिः परिभाव्यते // 36 // II II II // 97 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy