________________ चतुर्थे // 51 // स्कन्धे सर्गः 12 // 52 // विकतसर्परूपं त्यक्त्वा प्रकटीभूतो मनुजः॥ // 98 // // 53 // // 54 // all-SIMISHI MISSIFIBITEle प्रसाद एव देवानामयं च त्वयि संप्रति / रूपसंपत्तिनाशेन वृथा सन्तप्यसे नल ! इति ब्रुवाणः स नलस्य चित्ते दुःखं वितन्वन् विषनिर्विशेषम् / विहाय तं वैक्रियसर्पमावं मनुष्यरूपं प्रकटीचकार अये ! किमेतद् ननु तावदेष स्वयं पितृन्यो मम वजसेनः। तातानुजस्थास्य पुरः खकीयं कथं मुखं दर्शयितुं सहिष्ये ? हा तात! वात्सल्यवशादुपेत्य किमीदृशः संप्रति वीक्षितोऽस्मि / भवान्तरेणापि शठेऽप्यपत्ये न स्नेहपाशः शिथिलोऽथवा स्यात् राज्यं च धर्मश्च यशः सुखं च चत्वारि नीतानि मया विनाशम् / तत् तात ! दुष्टे कुलकण्टकेऽस्मिन् वृथैव वः प्रेम मयि प्रकामम् उज्झता शठतया निजपत्नीमत्र पापरतया वनमन्तः / अत्रपापरतया वनमन्तश्चिन्तिता न पितरोऽपि मया यत् गुणव्रजानां महतामहानये महानये वर्त्मनि तिष्ठतोऽपि मे / उदस्य चक्रे सहसा महापदं महापदं तात ! दुरोदरं मम इति बहु विलपन्तं राज्यधुर्य सुतं तं स सपदि परिरम्य व्याकुलः साश्रुनेत्रः। HISTERI MISHIFIFIFIEFINISHIR Isle