________________ // 31 // // 33 // IIEILAIlalII-IIIIIIITTE // 34 // निजमनसि यदाशाबन्धनं धारयन्ती कथमपि न यथाऽसौ जीवितव्यं जहाति इति निवसनपत्रे नैषधस्तत्र तस्यास्तिमिरपरिकरेऽपि व्यक्तसंस्कारशक्त्या / इदमलिखदखि छिन्नजङ्घा विनिर्यत्तरुणरुधिरधारासक्तशस्त्रीमुखेन ईदृशः श्वशुरवेश्मनि लब्जे नेक्षितुं तव पथि क्लममीशः। तत् क्षमस्व दयिते ! मम गन्तुं कारणेन न परेण गतोऽस्मि कुण्डिनं प्रति वटेन पुरोऽध्वा किंशुकेन निषधां प्रति पश्चात् / देवरस्य भज वेश्म पितुर्वा मद्वियोगसमयं गमयन्ती यदि रिपुकुलसिन्धौ न कचिद् भीरु ! मनो न च यदि गदमुख्यैरन्तरायैर्विपमः। पुनरधिगतवित्तस्थानलाभस्य तद् मे सुमुखि ! सलिलपानं त्वन्मुखेनेक्षितेन भूयो राजा रजनिमखिलामौषधिस्पर्द्धयेव व्याकुर्वन्तीं दिशि दिशि भृशं निर्भरं भालभासः / तस्थौ दुःस्थः कथमपि सह स्वात्मना नेतुकामः पश्यन् पत्नी निधिमिव चिरं चौरवद् दूरसंस्थः दुःखावेगविदीर्यमाणहृदयन्यस्तस्वहस्तो जवादाक्रन्दध्वनिमुच्चकैर्विरचयन् हा तात ! तातेति सः। त्यक्त्वा लोचनगोचरात् प्रियतमामत्यन्तनिद्रालसामेकाकी सहसा विवेश विवशः सञ्चार घोरं वनम् माभूवन् विपदः शरीरजरुजां मा दुष्टसत्त्वव्यथा माभूद् दुर्जनविद्वरः क्वचन ते मा जृम्भकेम्पो भयम् / IA III ATHIIN THIS THEII A LISTEle // 35 // // 36 // // 37 //